________________
ज्योतिर्निबन्धः ।
१८१
सर्वे चाथ शुभाः केन्द्रे पापाश्च त्रिषडायगाः । शुभांशे शुभदृष्टौ तु सूतिकावेशनं शुभम् ॥ ८ ॥ विष्णुधर्मे पुष्करः - प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः । सुभूमौ निर्मितं सम्यग्वास्तुविद्याविशारदैः || ९ || प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् । देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ॥ १० ॥ विप्रपुण्याहशब्देन शङ्खवेणुरवेण च । प्रसूता बहवस्तत्र तथा क्लेशक्षमाश्च याः || ११ || विश्वसनीया विप्राश्च प्रविशेयुः स्त्रियश्च तत् । तथाऽनुलेपनैर्धूपैस्तथैवमुपचारयेत् || १२ || आहारैश्व विहारैश्व प्रसवाय सुखं द्विजाः । एरण्डमूलचूर्णन सघृतेन तथा वृतम् | सुखप्रसवनार्थाय पश्चात्कीये तु तत्क्षिपेत् ॥ १३ ॥ इति सूतिकागृहनिर्माणविधिः ।
अथ प्रसङ्गेन शय्यालक्षणम् ।
तत्राङ्गुलमानं - पराणुरेणुवालाग्रलिक्षायुका यथाक्रमम् । एकैकमष्टगुणितं यवमर्थ्यं प्रकल्पितम् || १ || श्रेष्ठमष्टयवं सप्तयवं मध्यममङ्गुलम् । हीनं षड्यंवमेतेषु यथायोग्यं नियोजयेत् || २ || स्वामिहस्तप्रमाणस्य दलार्घार्धत्रिभागकम् । कर्तुरेवाङ्गुलं तस्याः प्रशस्तं मानकर्मणि ॥ ३ ॥ शिल्पशास्त्रे - सपञ्चाशीतिपर्वाणि दैर्येण परिकल्पयेत् । सैकषष्टचैव विस्तृत्या मञ्चकः पञ्चविंशतिः ॥४॥ एवं शय्या विधातव्या सर्वेषां शयनोचिता । चतुरशीतिपर्वाणि केचिद्दैर्घ्य प्रचक्षते ॥ ५ ॥ ष्टयङ्गुलानि विस्तारं मञ्चकं हस्तसंमितम् । नैवात्राऽऽयविशुद्धिः स्यात्तस्मादन्यैरुपेक्षितम् || ६ || चतुरशीतिकं मानं शय्यायास्तु शतत्रयम् । भूभृतां सुखभोगाप्त्यै कीर्तितं विश्वकर्मणा || ७ || आयशुद्धा तथा कार्या यथा गोहरिकुञ्जराः । तथैव दोलिकामानं यथाशोभं विधीयते ||८|| अस्य विवरणम्३८४ एतान्यङ्गलानि शय्यामानम् । अस्या हस्ताः १६ । तत्रोर्ध्वगान्नमानं सार्धहस्तत्रयम्। उभयोर्गात्रयोः सप्त ७ हस्ताः । तिर्यग्गात्रस्यैकस्य मानं सार्धहस्तद्वयम् २ । द्वयोर्मानं पञ्चहस्तकम् ५ । एकस्य मञ्चकस्योर्ध्वमानं हस्तः १ । चतुर्णां हस्तचत्. टयम् ४ | एवं षोडशहस्ता शय्या राज्ञां सुखभोगप्रदा भवति । गात्रन्यस्तपटस्यात्र संख्या व्याप्ता खकुद्विके । शेषे तद्देवता ब्रह्मा विष्णू रुद्रोऽन्तिमो न सन् ॥ ९ ॥ मानाधिक्ये दरिद्रं स्यान्मानहीने सुखक्षयः । अज्ञात्वा कुरुते शिल्पं शिल्पी दोषमवाप्नुयात् ॥ १० ॥
इति शय्यालक्षणम् ।
१ च. 'त्कार्येषु निक्षि' ।
Aho! Shrutgyanam