________________
१८०
श्री शिवराजविनिर्मितो
च समीपगाः । एकान्तराः स्युः प्रागायाः परितो ब्रह्मणः स्मृताः ॥ १० ॥ अर्यमा सविता चैत्र विवस्वान्वसुधाधिपः । मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ ११ ॥ आपवत्सोऽष्टमः पञ्चचत्वारिंशत्सुरा अमी । आपश्चैवाऽऽपवत्सश्च पर्जन्योऽग्निर्दितिः क्रमात् || १२ || पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः । तम्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा ॥ १३ ॥ अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरादयः । ब्रह्मणः परितो दिक्षु चत्वारस्त्रिपदाः स्मृताः ॥ १४ ॥ ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान् । वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः ॥ १५ ॥ ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत् । आवाहनादिसर्वोपचारांथ क्रमशस्तथा ॥ १६ ॥ नैवेद्यं विविधानेन वाद्यैः सह समर्पयेत् । ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपुरुषम् ॥ १७ ॥ ॐ वास्तुपुरुष नमस्तेऽस्तु भूशय्याभिरत प्रभो । महं धनधान्यादिसमृद्धं कुरु सर्वदा ॥ १८ ॥ इति प्रार्थ्य यथाशक्त्या (क्ति) दक्षिणामर्चकाय च । दद्यात्तत्रैव विप्रेभ्यो भोजनं य स्वशक्तितः ॥ १९ ॥ अनेन विधिना सम्यग्वास्तुपूजां करोति यः | आरोग्यं पुत्रलाभं च धनं धान्यं लभेम्वरः ॥ २० ॥ वराहः - किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण । तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् || २१|| येन च यत्र गृहीतं विबुधेनाधिष्ठितं तु तत्रैव । तस्य समयं विधाता वास्तुरिति
कल्पयामास ।। २२ ॥
इति वास्तुपूजाविधानम् ।
अथ सूतिकागृहनिर्माणविधिः ।
गर्ग:--वारेऽनुकूले राशौ तु दग्धदोपादिवर्जिते । स्वानुकूल दिशि प्रोक्तं सूतिकाभवनं बुधैः || १ || रत्नकोशे - आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः । तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चयः ॥ २ ॥ लः- पुनर्वसौ नृपादीनां कर्तव्यं सूतिकागृहम् । श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत् ॥३॥ वसिष्ठःअथातः संप्रवक्ष्यामि सूतिकागृहवेशनम् । मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने । प्रसूतिसंभवे काले सद्य एव प्रवेशयेत् ॥ ४ ॥ गर्ग :- रोहिण्यै - देवपौष्ण्येषु स्वातीवारुणयोरपि । पुनर्वसौ पुण्यहस्तधनिष्ठायुत्तरासु च ॥५॥ मैत्रे त्वा तथाऽश्विन्यां सूतिकागारवेशनम् । स्मृत्यर्थनाशौ मृत्युश्च वृद्धिः पुष्ट्या युरीप्सितम् || ६ || मृत्युश्च मरणं पित्रोर्मरणं तु ततस्त्रिषु । मेषादिकमशो विद्यात्सूतिकागारवेशनम् ॥ ७ ॥ गृहेऽनुकूले राशौ तु रिष्फषष्ठाष्टवर्जिते ।
Aho! Shrutgyanam