SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। १७९ रिमार्गेण राजा: हयं पुष्पप्रकररचितं तोरणाढ्यं विशेच्च ॥ ५२ ॥ वास्तुशास्त्रेलनात्मागादितो दिक्षु द्वौ द्वौ राशी नियोजितौ । एकमेकं न्यसेत्कोणे सूर्य वामे विचिन्तयेत् ॥ ५३ ॥ ज्योतिष्प्रकाशे-रन्ध्रात्पुत्राद्धनादायात्पञ्चस्व स्थिते क्रमात् । पूर्वाशाभिमुखं गेहं विशेद्वामो भवेद्यतः ॥ ५४ ॥ विवाहे व्रतबन्धेऽनप्राशने चाभिषेचने । सीमन्तेऽप्यरिगश्चन्द्रो नेष्टः शेषेष्वगर्हितः॥ ५५ ॥ ज्योतिपार्णवे-केन्द्रत्रिकोणद्विपदेषु पापाः कुर्वन्ति भीतिं बहुधा क्षतिं च । हानि व्ययस्था मरणं मृतिस्था रोगं स्वदेशाद्गमनं च मूर्ती ॥५६॥ लाभारिविक्रमगता धनकीर्तिदाः खलाः सौभ्यास्त्रिकोणधनविक्रमकेन्द्रलाभगाः । सौख्यार्थलाभजनसख्यसदन्नमानदाः षष्ठे शुभः शुभकरोऽन्यमते न मध्यः ॥ ५७ ॥ श्रीपतिःततो नृपो विप्रसुहृत्पुरोधसः शिल्पज्ञभूगोलविदश्च भागिनः । धनैश्च रत्नैः पशुभिः समर्चयेत्सदाऽन्धदीनान्पुरवासिनस्तथा ॥ ५८ ॥ कश्यपः-एवं यः प्रविशेद्राजा योगे दैवज्ञकीर्तिते । काले शास्त्रोक्तविधिना शरीरं सुखमश्नुते ॥ ५९ ॥ नारदः-अकपाटमनाच्छन्नमदत्तबलिभोजनम् । गृहं न प्रविशदेवं विपदामाकरं हि तत् ।। ६० ॥ इति गृहप्रवेशः । अथ वास्तुपूजाविधानम् । अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम् । रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटान् ॥ १ ॥ वास्तुपूजाविधि वक्ष्ये नववास्तुप्रवेशने । हस्तमात्रा लिखेद्रेखा दशपूर्वा दशोत्तराः ॥ २ ॥ गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत् ।। पश्चोत्तरान्वक्ष्यमाणांश्चत्वारिंश ४५ त्सुरान्यसेत् ॥ ३॥ द्वात्रिंश ३२ द्वाह्यतः पूज्यास्तत्रान्तःस्थास्त्रयोदश १३ ॥ तेषां स्थानानि नामानि वक्ष्यामि क्रमशोऽधुना ॥४॥ ईशानकोणतो बाह्या द्वात्रिंश ३२ त्रिदशा अमी । कृपीटयोनिः पर्जन्यो जयन्तः पाकशासनः ॥ ५॥ सूर्यसत्यौ भृशाकाशौ वायुः पूषा च नैर्ऋतः । गृहक्षतो दण्डधरो गन्धर्वो भूगुराजकः ॥६॥ मृगः पितृगणाधीशस्ततो दौवारिकाह्वयः । सुग्रीवः पुष्पदन्तश्च जलाधीशस्तथाऽसुरः ॥ ७ ॥ शेषः पापश्च रोगश्च भोगिमुख्यो निशाचरः । सोमः सर्पो दित्यदिती द्वात्रिंशत्रिदशा अमी ॥ ८ ॥ अथेशानादिकोणस्थाश्चत्वारस्तत्समीपगाः । आपः सावित्रसंज्ञश्च जो रुद्रः क्रमादमी ॥ ९ ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy