________________
१८४
श्रीशिवराजविनिर्मितो
मुपितोऽयुतो ग्रहः । नीचो दीने मित्रभे तु हृष्टः पीडायुतौ जितः || १६ || रिपुराशिगतस्तप्तः स्त्रांशे सौम्येक्षितो वली । प्रवृद्धवीर्यः सोचाभिमुखो नीचादिनिर्गतः ॥ १७ ॥ जन्मपो लग्नपथैव यात्रेशः स्वदशाधिपः । चिन्तनीयो नृपो यस्मात्तद्रलेन बलान्वितः ॥ १८ ॥ कश्यपः - त्रिकोणोच्चैः शुभैः श्रेष्ठा यात्रा मध्या स्वमित्रभे । नीचेऽरिभेऽधमा प्रोक्ता श्रेष्ठाऽरिव्यसनेऽथवा ॥ १९ ॥ ज्योतिष्प्रकाशे – चरे शीर्षोदये यानं शुभस्वामियुतेक्षिते । पूर्णनाड्यां तथा ज्ञेयं विपरीतं न शोभनम् ॥ २० ॥
इति यात्रायां शुभाशुभम् ।
अथ यात्रानिवृत्तिकालः ।
बादरायणः - उद्गतकलासमूहं परमायुस्ताडितं समुद्धृत्य । मण्डलकलाभिराप्तो वर्षादिरथाऽयुषः कालः || १ || रत्नावस्थां षष्टिः षष्टिरथाष्टौ विंशतिरेकाधिकं च वर्षाणाम् । त्रिंशदधिकं च शतं विंशत्या समधिकं चैव || २ || उदयोपगतराशेस्त कलाकृत्यलिप्तिकां गुणयेत् । छायाङ्गुलैः पृथकंस्थां हृत्त्वा मुनिभिः शेषम् (?) || ३ || ग्रहगुणकारो ज्ञेयो दैवविदा पञ्चविशतिः सैका । मनवोऽष्टौ त्रितयं भावाश्च सूर्यादितो ज्ञेयाः ॥ ४ ॥ गुणायित्वैवं प्राग्वद्धृत्वा सौम्यस्य यदि भवेदुदयः । कार्यप्राप्तिः प्रष्टुर्वक्तव्या नेतरे भवति ॥ ५ ॥ गुणकारैक्यविभक्तः शेषोऽर्कादेर्विशोधयेद्गुणकान् । यस्य न शुध्यति लग्नं न ज्ञेयस्तद्वशात्कालः ||६|| भौमदिवाकरवे दिवसाः पक्षाच भृगुशशिनोः । गुर्ववशेषे मासा ऋतवः सौम्ये शनैश्वरेऽब्दाः स्युः ॥ ७ ॥ पृथुवशाः - ग्रहः सर्वोत्तमबल लगाद्यस्मिन्गृहे स्थितः । मासैस्तत्तस्य संख्या के र्निवृतिं यातुरादिशेत् ॥ ८ ॥ चरांशस्थ ग्रहे तस्मिन्कालनेनं विनिर्दिशेत् । द्विगुणं स्थिरभागस्थे त्रिगुणं द्वयात्मकांशके ॥ ९ ॥ गर्ग : - यातुर्विलग्रजामित्रभवनाधिपतिर्यदा । करोति वक्रामावृत्तिं कालं तं ब्रुवते परे ॥ १० ॥ इति यात्रानिवृत्तिकालः ।
अथ यात्रायां पञ्चाङ्गशुद्धिः ।
श्रीपतिः - निहन्त्युलूको निशि का िकाकोsप्युलूकं हरिमप्सु नक्रः । स्थले मृगारिर्मकरं यतोऽतो देशस्य कालस्य बलं विचिन्त्यम् ॥ १ ॥
* श्लोकोऽयं ख. व पुस्तकयोर्नस्ति ।
Aho! Shrutgyanam