________________
ज्योतिर्निबन्धः ।
१७७
ज्योतिष्प्रकाशे –गृहारम्भोदितैर्मासैर्धिष्ण्यैवरैिविंशेद्गृहम् । विशेत्सौम्यायने ह रंतु सर्वदा ॥ १२ ॥ राजमार्तण्डे प्रवेशो नूतने गेहे अपूर्व इति कथ्यते । सपूर्वस्तु प्रयाणान्ते पूर्वापूर्वोऽन्य उच्यते ॥ १३ ॥ ज्योतिष्प्रकाशेअपूर्वसंज्ञं प्रथमं प्रवेशं यात्रारसाने च सपूर्वमेतम् । द्वन्द्वाह्वयं चाभिभयादिजातं गृहप्रवेशे त्रिविधं वदन्ति ॥ १४ ॥ अपूर्वः प्रवेशो गृहारम्भधिष्ण्ये विधेयः करो मध्यमति केचित् । सपूर्वः स्थिरैमित्र मेरेव शुद्धैरतोऽन्योऽश्विमूलच्युतारम्भधिष्ण्यैः ॥ १५ ॥ वृत्तशते - भूपानां मृदुभिर्धवैः प्रविशनं यात्रानिवृत्तौ शुभं स्याद्भूयो गमनं चरर्क्षलघु भैरुयैर्मतिर्भूपतेः । तीक्ष्णैर्भूपकुमारकस्य नृपतेः पत्या विशाखा froये हव्यभुजो गृहे प्रविशतां संदते वह्निना ॥ १६ ॥ रत्नकोशे - पुष्ये धनिष्ठामृदुवारुणेषु स्वायंभुवर्क्षे त्रिषु नोत्तरासु । अक्षीणचन्द्रे शुभदो नृपस्य तिथावरिक्ते च गृहप्रवेशः ॥ १७ ॥ वैद्यनाथ: - त्र्युत्तरे रोहिणी - युग्मे रेवत्या वासवये । पुष्ये त्वाष्टद्वये मैत्रे प्रवेशोऽत्र मतः करे ।। १८ । रत्नमालायां -- पुष्ये धनिष्ठामृदुवायुमूल स्थिराश्विनीविष्णुजलेशहस्ते । एषु प्रवेशे बहुपुत्रपौत्रैश्वरं वसेद्भूरिसमागमैश्च ॥ १९ ॥ रत्नकोशे - सर्वग्रहैर्विमुक्तं प्रवेश शस्यते प्रयत्नेन । कैश्चित्सौम्यसमेतं शुभप्रदं कीर्तितं मुनिभिः ॥ २० ॥ भूपाल:- मेषे यानं घटे व्याधिर्धान्यहानिर्मृगे गृहम् । विशतां कर्कटे नाशः शेषलग्नेषु शोभनम् ॥ २१ ॥ दैवबलमे - निन्दिता अपि शुभांशसमेतास्तौलिमेपमकराः सकुलीराः । कर्तुरौपचयगाथ विलग्ने राशयः शुभफलाश्च भवन्ति ॥२२॥ लल्ल:- व्याधिहा धनहा चैव वित्तदो बन्धुनाशकृत् । पुत्रहा शत्रुहा स्त्रीघ्नः प्राणहा पिटकमः || २३ || सिद्धिदो धनदश्चैव भवेत्तज्जन्मराशिंगः | लग्नस्थः क्रमशो राशिर्जन्म लग्नात्प्रवेश ॥ २४ ॥ ज्योतिष्प्रकाशे - भूर्वेदपञ्चकं त्रित्रिः प्रवेशें कलशेऽर्कभात् । मृतिर्गतिर्धनं श्रीः स्याद्वैरं सुस्थिरता सुखम् ॥ २५ ॥ अयोच्यतेऽर्कपूर्वाणां पूर्वाचार्यैरुदाहृतम् । फलं लग्नादिसंस्थानां गृहारम्भमवेशयोः ॥ २६ ॥ ज्योतिष्प्रकाशे - सौदामिन्यादिभिर्म कुर्याद्भानुर्विलनगः । धनेन कार्यवाहुल्यं सहजे श्री सुखोदयम् ॥ २७ ॥ सुखसंस्थः सुहद्वैरं सुतपीड सुतस्थितः । षष्ठः कुर्यात्सुखारोग्यं कान्तां वैरं च सप्तगः ॥ २८ ॥ रन्ध्रस्थोऽकों मृर्ति कुर्याद्धर्मे धर्मक्षयं रविः । खस्यो मध्यः सुखं कुर्यादायगी व्ययगः क्षतिम् ॥ २९ ॥ आपण्मासादिधुर्लने नाशं कुर्याज्जलादिभिः । धनस्थोऽर्थे तृतीयस्यः सौभाग्यं वेश्मगः सुखम् ॥ ३० ॥ धीस्थो धियं कुश भ्रान्ति पष्ठः
1
१ . मिमं कु' ।
२३
Aho! Shrutgyanam