________________
१७६
श्रीशिवराजविनिर्मितो
नूनं शतायुः स्यात्तदा गृहम् ॥ १ ॥ जीवे बन्धौ विधौ व्योनि लाभगौ भानुभूमिजौ । प्रारम्भे यस्य तस्याऽऽयुः समाशीतिः सह श्रिया ॥ २ ॥ दैवज्ञयलभेव्योम्न चन्द्रः सुखे जीवो लाभे भौमशनैश्वरौ । यस्य धाम्नः समाशीतिस्तस्य सार्धं स्थितिः श्रिया || ३ || रत्नमालायां - स्वोच्चवर्तिनि मृगौ विलक्षगे देवमत्रिणि रसातलेऽथवा । स्वोच्चगे रविसुतेऽथवाऽऽयगे स्यात्स्थितिश्च सुचिरं सह श्रिया || ४ || स्वर्क्षगे हिमगौ लग्ने सुरेज्ये केन्द्रसंस्थिते । धनधान्यसुखारोग्य
धाम चिरं भवेत् ॥ ५ ॥ भूपाल:- भृगुर्लने बुधो व्योम्नि लाभेऽर्कः केन्द्रगो गुरुः | यस्याऽऽरम्भेऽस्ति तस्याऽऽयुर्वत्सराणां शतद्वयम् ||६|| स्वोच्चगो भार्गवो लग्ने गुरुः स्वोच्चगतः सुखे । शनिः स्वोच्चगतो लाभे सश्रीका वसतिश्विरम् ॥७॥ लल्लः - शशधर सुरगुरुभृगुजेष्वनस्तगेषु प्रभौ च लग्नभयोः । स्वक्षेत्रोच्चांशगतैः खचरैः श्रीसौख्यदा भवति ॥ ८ ॥
इति गृहायुर्दाययोगाः ।
अथ गृहप्रवेशः ।
श्रीपतिः- अथ प्रवेश नवमन्दिरस्य यात्रानिवृत्तावथ भूपतीनाम् । सौम्यायने पूर्वदिने विधेयं वास्त्वचनं भूतवलिश्च सम्यक् ॥ १ ॥ व्यवहारतत्त्वे - सौम्यायने श्रावणमार्गपाये जन्मलग्नोपचयोदयांशे । वामं गते गृहवास्तुपूजां कृत्वा विशेद्वेश्म भकूटशुद्धम् || २ || नारदः -- प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः । माघफाल्गुन वैशाखज्येष्ठमासेषु शोभनः || ३ || शुभः प्रवेशो देवेज्य - शुक्रयोर्दृश्यमानयोः । वस्विज्यवारुणस्वाती दस्त्रमैत्रस्थिरोडुषु ॥ ४ ॥ लःयामुखं गृहद्वारं तद्द्वार गृहं विशेत् । सूर्यारवारी रिक्तामाकयोगानपि वर्जयेत् ॥ ५ ॥ नारदः - व्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च । दिवा वा यदि वा रात्रौ प्रवेशो मङ्गलप्रदः ॥ ६ ॥ रात्रौ विशेषमाह वसिष्ठ: - दिवा प्रवेशः शुभदः सुपुत्रपौत्राभिवृद्धयै निशि भास्करेन्द्वोः । बलेन मत्स्यध्वजवासरस्य रात्रिं विना सूर्यतिथेश्च रात्रिम् ||७||दह्यतेऽत्र विशतां च मन्दिरं वह्निनेन्द्रशिखिवह्निभयोश्च । ब्रह्मभूमिसुतवासरे च तच्छीतरश्मिदिवसे तु वृद्धिदम् || ८ || चन्द्रजार्यसितवासरेषु तु श्रीकरं सुतमहार्थलाभदम् । सूर्यसूनुदिवसे स्थिरप्रदं किं तु चोरभयमत्र विद्यते ॥ ९ ॥ शार्ङ्गधरः - पुष्ये मैत्रे मृगे स्वात्यां ध्रुवे त्वाष्ट्रेऽर्कपू । वासवे वारुणे शस्तं गृहग्रामप्रवेशनम् ॥ १० ॥ प्रविशेनूतनं ह ध्रुवमैत्रैः सुखाप्तये । पुष्यस्वातियुतैस्तैश्च जीर्ण तु वासवये ॥ ११ ॥
Aho! Shrutgyanam