________________
ज्योतिर्निबन्धः ।
१७५
1
समारभेत् ॥ १५ ॥ रत्नमालायां- पुष्यध्रुवमृदुस्वातीहस्तवासववारुणैः । प्रथमो वेश्मनां तत्र प्रारम्भः सद्भिरिष्यते ॥ १६ ॥ व्यवहारसारे - शिलान्यासः प्रकर्तव्यो गृहाणां श्रवणे मृगे । पौष्णे हस्ते च रोहिण्यां पुष्याश्विन्युत्तरात्रये ||१७|| वास्तुप्रदीपे - अधोमुखभर्विदधीत खातं शिलास्तथैवोर्ध्वमुखैश्व पट्टम् । तिर्यखेर्द्वारकपाटयानं गृहप्रवेशो मृदुभिर्ध्रुवैस्तु ॥ १८ ॥ अधोमुखैश्च नक्षत्रैः कर्तव्यं भूमिशोधनम् । मृदुधुत्रैः शुभं कुड्यमित्युक्तं विश्वकर्मणा ||१९|| सूत्रशङ्कुशिलाद्वारतुलाच्छादनपूर्वकम् । कार्य शस्तं प्रतिष्ठतेर्यथासंभवमादिके ॥ २० ॥ ज्योतिष्प्रकाशे-पातादिकान्महादोपान्हित्वा मोक्तेऽत्र भादिके । कर्त्तव्यं शिल्पनिर्माणं योगैरायुष्मदैः शुभैः ॥२१॥ दैवज्ञलमे-राशौ द्वय स्थिरे लग्ने शुभयुक्ते विलोकिते । निर्माणं भवनस्या॒ऽऽहुः शस्तं कर्मस्थितैः शुभैः ॥ २२ ॥ त्रिषडायगतैः क्रूरैः शुभैः केन्द्रत्रिकोणः । शुभदं गृहनिर्माणं क्रूरो मृत्युकरोऽष्टमः ॥ २३ ॥ रत्नमालायांशुद्धकेन्द्र निधनस्थिरोदये सौम्यवर्गमनुजोद्गमेऽपि च । संनिवेश उदितो हि वास्तुनः सूरिभिर्न तु चरोदये कचित् ॥ २४ ॥ चक्रे सप्तशलाकाख्ये कृत्तिका - द्यानि विन्यसेत् । ऋक्षं चन्द्रस्य वास्तोव पुरः पृष्ठे च नो शुभम् ।। २५ ।। ब्रह्मशंभुः–धनलाभः प्रवासः स्यादायुश्वोरभयं क्रमात् । दत्तेऽग्रवामपृष्ठस्थो गृहकर्तु - र्निशाकरः ॥ २६ ॥ रवौ गृहस्थो गृहिणीं शशाङ्के सिते धनं देवगुरौ च सौख्यम् । विनाशमायाति बलेन होने नीचस्थिते वाऽस्तमुपागते वा ॥ २७ ॥ रत्नमालाटीकायाम्-अस्तदोषोऽत्र नो ग्रात्यः प्रतिदैवसि (ति) को बुधैः । नास्तदोषः सदा भानोमैत्रे चेन्दोर्न नीचता ॥ २८ ॥ विशाखायाश्चतुर्थेऽशे यावत्तिष्ठति शीतगुः । तावनीचगतो ज्ञेयः परतो नैव दोषभाक् ॥ २९ ॥ एकोऽपि परभागस्थः खस्मरस्थः समान्तरे । धामान्य हस्तगं कुर्याद्वर्णनाथे च दुर्बले ॥ ३० ॥ लल्लः– मित्रस्वोच्चगृहांशस्थैस्तद्वंश्याश्चिरमासते । स्वगैरन्त्यगतैरन्यैनीच गैश्वापि निर्धनः ॥ ३१ ॥ वृद्धनारद: - चरलग्ने चरांशे वा रिक्तामारार्कवासरे । लग्नान्याष्टारिंगे चन्द्रे रन्ध्रे क्रूरे प्रभोः क्षयः ॥ ३२ ॥ स्वरशास्त्रे - त्रिवेदान्धित्रिवेदाव्धिद्वित्रिभेष्वर्कतैः शशी । श्रीऋद्धिः संस्थितिर्व्याधिनैः स्वयं श्रीः श्रीमृतिर्वृपे ॥ ३३ ॥ इति वास्तुनिवेशमुहूर्तविचारः ।
--
अथ गृहायुदययोगाः ।
बादरायणः - लग्ने जीवे सुखे शुक्रो बुधः कामे रिपो रविः । रविजः सहजे
१. 'तः क्रमात् । श्री ।
Aho! Shrutgyanam