________________
१७४
श्री शिवराजविनिर्मितो
दशे रोगः शेषस्थाने भवेत्सुखम् ॥ ५ ॥ पञ्चमो नवमो ग्रामो द्वितीयो वा यदा भवेत् । दशमैकादशौ श्रेष्ठौ मनुष्याणां शुभावहौ || ६ || चतुर्थस्त्वष्टमो ग्रामोद्वादशो वा यदा भवेत् । यत्रैवोत्पद्यते ह्यर्थस्तत्रैव विलयं व्रजेत् ॥ ७ ॥ जन्मराशिस्थितो ग्रामस्त्रिषट्सप्ताष्टमो भवेत् । स्वकीयार्थविनाशाय संतापोऽस्ति पदे पदे || ८ || भवनपुरग्रामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजाद्यास्तेष्वेव विवृद्धिमायान्ति ॥ ९ ॥
इति ग्रामदिनियमः ।
अथ वास्तुनिवेश मुहूर्तविचारः ।
रत्नमालायां कर्मसिद्धिसुखायूंषि निमित्तशकुनादिभिः । ज्ञात्वा प्रष्टुगृहारम्भे कीर्तयेत्समयं बुधः ॥ १ ॥ ललः -- कालनरस्य यदङ्गं सौम्यग्रहवीक्षितं युतं वाऽपि । तच्चेत्स्पृशति प्रष्टा तदाऽस्य निर्माणमादेश्यम् ॥ २ ॥ बादरायणःवैशाखे फाल्गुने पौषे श्रावणे मार्गशीर्षके । सूत्रारम्भः शिलान्यासः स्तम्भारम्भः प्रशस्यते ॥ ३ ॥ ज्योतिस्तत्त्वे - पूर्वापरास्यं तु नभोन्त्यपौषे याम्योत्तरास्यं सहसि द्वितीये । कार्यं गृहं जीवबुधर्क्षगार्क नीचास्तगौ जीवसितौ च हित्वा ॥ ४ रत्नमालायाम् - आषाढचैत्राश्वयुजोर्जमाघज्येष्ठेषु समौष्ठपदेषु नूनम् । निकेतनानां घटनं नृपाणां योगेश्वराचार्यमते निषिद्धम् ॥ ५ ॥ दैवज्ञवल्लभे - शोको धान्यं पञ्चता निष्पशुत्वं स्वाप्तिनैः स्वयं संगरे भृत्यनाशः । स्वश्रीप्राप्तिं वह्निभीतिं च लक्ष्मीं कुर्युत्राद्या गृहारम्भकाले ॥ ६ ॥ नारदः - सौम्यफाल्गुन वैशाखमाघश्रावणकार्तिकाः । मासाः स्युर्गृहनिर्माणे पुत्रपौत्रधनप्रदाः ॥ ७ ॥ वृद्धनारदः - आरम्भं च समाप्तिं वा प्रासादपुरसद्मनाम् । उत्थिते केशवे कुर्यान्न प्रसुप्ते कदाचन ॥ ८ ॥ विश्वंभरशास्त्रे - शस्तं पशुगृहं ज्येष्ठेऽप्याश्विने धान्यनीडकम् | पानीयशालिका माघे चैत्रे धारागृहं तथा ॥ ९ ॥ गर्गः - त्र्युत्तरामृगरोहिण्यां पुष्ये मैत्रेये । धनिष्ठाद्वितये पौष्णे गृहारम्भः प्रशस्यते || १० || रत्नकोशेपुष्यध्रुवमृदुहस्तस्वातीधनिष्टासु वारुणे चैव । सूत्रारम्भादिविधिः कर्तव्यश्वोक्तगुणग्ने ||११|| नारदः - मृदुध्रुवक्षिप्रभेषु रिक्तामार्कारवर्जिते । दिने शुद्धेऽष्टमे लग्ने शुभे शङ्कं विनिक्षिपेत् ॥ १२ ॥ सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः । इतरग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥ १३ ॥ शार्ङ्गधरः- मृदुधुवकरस्वातीपुष्यवासववारुणैः । सूत्रारम्भो गृहादीनां स्थाप्यः स्तम्भो न पञ्चकें ॥ १४ ॥ माण्डव्य:पञ्चकेषु च धिष्ण्येषु न कुर्यात्स्तम्भमुच्छ्रयम् । क्षेत्रसूत्रशिलान्यासप्राकारादि
Aho! Shrutgyanam