________________
ज्योतिर्निबन्धः ।
१७३
एकदेशे न दोषः प्रागथ वाऽप्युत्तरे कुर्यात् ॥ २० ॥ वास्तुशास्त्रे - द्वारं चतुर्विधं प्रोक्तं वास्तुसंक्रान्तिभावजम् । कृत्वा चान्यतमं मुख्यं गवाक्षाद्यैः पराणि च ॥ २१ ॥ बहुद्वारेवलिन्देषु न द्वारनियमः स्मृतः । तथोपसदने जीर्णे द्वारे संधारणेऽपि च ॥ २२ ॥ रत्नकोशे - अल्पदोषं गुणज्येष्ठं दोपाय न भवेद्गृ॒हम् । आयव्ययौ प्रयत्नेन विरुद्धं भं च वर्जयेत् ॥ २३ ॥ कनिक्रहरिकुम्भगते पूर्वपश्चिममुखानि गृहाणि । तौलिमेपवृपवृश्चिकयाते दक्षिणोत्तरमुखाणि गृहाणि ॥ २४ ॥
इति द्वारनिर्णयः ।
अथ गृहनियमः ।
नारद: - स्नानागारं दिशि माच्या माग्नेय्यां पचनालयम् । याम्यायां शयना - गारं नैर्ऋत्यां वस्त्रमन्दिरम् ॥ १ ॥ मतीच्यां भोजनगृहं वायव्यां पशुमन्दिरम् । भाण्डकोशं तूत्तरस्यामीशान्यां देवमन्दिरम् ||२|| अन्यच्च - देव कुट्टनसंस्थानक्षीरपानाद्यशालिकाः । शय्यामूत्रास्त्रतद्विद्याभोजना मङ्गलाश्रयाः ॥ ३ ॥ धान्यस्त्रीभोगवित्तं च (संपत्ति) शृङ्गारायतनानि च । ऐशान्यादिक्रमात्तेषां गृहनिर्माण कं शुभम् ॥ ४ ॥ लल:- - पूर्वस्यां श्रीभवनं याम्यायां रतिगृहं विधातव्यम् । भोजनभवनं पश्चादुत्तरतश्चापि धनभवनम् ॥ ५ ॥ ऐशान्यां देवगृहं महानसं चापि कार्यमाय्याम् । नैर्ऋत्यां भाण्डोपस्करार्थभवनानि मारुत्याम् ॥ ६ ॥ प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च । स्त्रीकलहः स्त्रीष्टयं नैः स्वयं चिन्ताऽऽत्मजविवृद्धिः॥ ७ ॥ नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि । गृहोपरिगृहादीनामेवं सर्व विचिन्तयेत् ॥ ८ ॥
इति गृहनियमः ।
अथ ग्रामदिनियमः ।
व्यवहारसारे – अलिमीनाङ्गनाः कर्किर्धनुस्तौलिः क्रियो घटः । पूर्वतो न सेन्मध्ये युग्मं सिंहो वृषो मृगः ॥ १ ॥ भूपाल:- वर्गेशास्तार्क्ष्यमार्जारसिंहाश्वाः सर्वमूषकाः । इभेणौ पूर्वतस्तेषां स्ववर्गात्पञ्चमो रिपुः ॥ २ ॥ स्वं वर्गे द्विगुणं कृत्वा परवर्गे नियोजयेत् । अष्टभिस्तु हरेद्भागं योऽधिकः स ऋणी भवेत् ||३|| ज्योतिःसागरे-द्वारं सपञ्चधर्मस्य मीनादेरप्रदक्षिणम् । केऽप्याहुरथ वर्गाणां स्वस्थाने शुभदं गृहम् ॥ ४ ॥ एकभे सप्तमे ग्राभे वैरं हा निस्त्रिषष्ठगे | तुर्याष्टा
Aho ! Shrutgyanam