________________
१७२
श्रीशिवराजविनिर्मितोअथ द्वारनिर्णयः ।
नारदः-नभस्यादिषु मासेषु त्रिषु त्रिषु पथाक्रमम् । पूर्वादिदिशिरो वास्तु कुर्यात्तदिङ्मुखं गृहम् ॥ १ ॥ प्रतिकूलमुखं गेहं दुःखशोकभयप्रदम् । सर्वतोमुखगेहानामेप दोषो न विद्यते ॥ २ ॥ आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि । अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमात् ॥ ३ ॥ प्रदक्षिणक्रमात्तेपाममूनि च फलानि वै । हानिनिःस्वत्वमाप्तिनपपूजा महद्धनम् ॥ ४॥ अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः । निवः बन्धनं भीतिराप्तिधनवर्धनम् ॥५॥ अनातकं व्याधियं निःस्वत्वं दक्षिणादिशि । पुत्रहानिः शत्रुद्धिलक्ष्मीप्राप्तिर्धनागमः ॥६॥ सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे । कलत्रहानिर्निःस्वत्वं हानिर्धान्यधनागमः।७॥ संपवृद्धिर्महाभीतिरामयो दिशि शीतगोः॥ एवं गृहादिषु द्वारं विस्ताराद्विगुणोच्छ्रितम् ॥ ८ ॥ इति प्रदक्षिणद्वारफलमीशानकोणतः । मूलद्वारस्य चोक्तानि सान्यत्रैतानि योजयेत् । पश्चिमे दक्षिणे वाऽपि कपाद स्थापयेद्गृहे ॥ ९ ॥ मणडव्यः-नवभागं गृहं कुर्यात्पश्चभागं तु दक्षिणे । त्रिभागं वामतः कृत्वा शेषे द्वारं प्रकल्पयेत् ॥ १० ॥ वराहः-दर्ये नवांशाः पदमत्र सव्याद्वारं शुभं प्रात्रिचतुर्थभागे । चतुर्थषष्ठे दिशि दक्षिणस्यां पश्चाच्चतुष्पञ्चमके तथोदक् ॥ ११॥ ज्योतिष्फलोदये-कुलीरालिझषाणां च पूर्वद्वारं शुभावहम् । कन्यामकरयुग्माणां दक्षिणद्वारमिष्टदम् ॥ १२ ॥ तुलाकुम्भवृपाणां च पश्चिमाभिमुखं स्मृतम् । सौभ्यद्वारं शुभाय स्यान्मेषसिंहधनु - ताम् ॥ १३ ॥ मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभं द्वारम् । सोच्छायाद्द्विगुणं त्यक्त्वा भूमि न दोषाय ॥ १४ ॥ च्यवनः-स्वयमुद्घाटिते रोगः पिहिते च कुलक्षयः । मानाधिके न दिग्भ्रान्तिरे नीचे सुखक्षयः ॥ १५ ॥ शार्ङ्गधर:-द्वारस्योपरि पद्द्वारं द्वारं द्वारस्य संमुखम् । न कार्य व्ययदं ग्रञ्च संकटं तद्दरिद्रकृत् ॥१६॥ वराहः-याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैते । उदगादिषु प्रशस्ताः प्लक्षवटोदुम्बराश्वत्थाः ॥ १७ ॥ आसमाः कण्टकिनो रिपुभयदाः क्षीरिणोश्थ नाशाय । फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेत्तेषाम्॥१८॥ छिन्द्याद्यदि न तरूंस्तांस्तदन्तरे पूजितान्न्यसेदन्यान् । पुन्नागाशोकारिष्टवकुलपनसाञ्छमीप्लक्षान् ॥ १९ ॥ संवर्षयेद्यदि गृहं ततः समन्ताद्धि वर्धयेत्तुल्यम् ।
Aho! Shrutgyanam