________________
ज्योतिर्निबन्धः।
१७१ वास्तुपरिग्रहाः स्युः ॥ ५० ॥ क्षेत्रे पादतले पीठे भित्तौ स्तम्भतलोच्छ्रये । द्वारादौ चैकमेवाऽऽयं यथैवोक्तं निवेशयेत् ॥ ५१ ॥ वसिष्ठः-एकादशयवादूर्ध्वं यावत्खत्रिंशहस्तकम् । यावदायादिकं चिन्त्यं तदूर्ध्वं नैव चिन्तयेत् ॥ ५२ ॥ चिन्तामणौ-यत्र दैर्ध्य गृहादीनां द्वात्रिंशद्धस्ततोऽधिकम् । न तत्र चिन्तयेद्धीमानगणनायां व्ययाधिकान् ॥ ५३॥ राजमार्तण्डे-आयव्ययौ मासशुद्धिं चिन्तयेन्न तृणगृहे । शिलान्यासादि नो कुर्यात्तथाऽगारे पुरातने ॥ ५४ ॥
इत्यायादिनिर्णयः।
अथ निषिद्धग्राह्यकाष्ठानि । व्यासः-अन्यवेश्मस्थितं दारु नैवान्यस्मिन्प्रयोजयेत् । न तत्र वसते कर्ता वसन्नपि न जीवति ॥१॥ समरङ्गण–इष्टकालोष्टपाषाणमृत्तिका जीर्णमायसम् । तृणं पत्रं बुधैः प्रोक्तं दारु नूत्नं गृहाय वै ॥ २॥ शार्ङ्गधरः-नूतने नूतनं काष्ठं जीर्णे जीर्ण प्रशस्यते । जीर्णे च नतनं श्रेष्ठं नो जीर्ण नतने शुभम् ॥३॥ वास्तुशास्त्रे-श्रीपर्णी रोहिणी शाकं सर्जश्व सरलाः शुभाः। पतङ्गलोध्रशालाख्यास्तालार्जुनकशिशपाः ॥ ४ ॥ चन्दनाशोकबदरीमधूकाश्च कदम्बकाः । प्रशस्ताश्च शमीनिम्बबिल्ववर्ज गृहान्तिके ॥ ५॥ गृहे दारुगुणयुक्ते गृहकमाणि (ति ) युज्यते । गृहे काष्ठं समं श्रेष्ठमलिन्दे विषमं शुभम् ॥ ६ ॥ नारदःप्लक्षोदुम्बरचूताख्या निम्बस्नुहिविभीतकाः । दग्धाः कण्टकिनो वृक्षा वटाश्वत्थकपित्थकाः ॥ ७ ॥ अगस्तिशिगृतालाख्यास्तिन्तिणीकाश्च निन्दिताः । अन्ये च गृहनिर्माण योजनीयाः समा द्रुमाः ॥८॥ बराहः-पितवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः । चैत्यसरित्संगमसंभवाश्च घटतोयसिक्ताश्च ॥ ९ ॥ कुञ्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः । स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥ १० ॥ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । सुरदारुचन्दनसमा मधूकतरवः शुभा द्विजातीनाम् ॥ ११॥ क्षत्रस्यारिष्टास्त्वश्वत्थखदिरबिल्वा वृद्धिकराः । वैश्यानां जीवखदिरकसिन्धूकचन्दनाश्च शुभफलदाः ॥ १२ ॥ तिन्दुककेसरसर्जार्जुनोत्थशालाश्च शूद्राणाम् । सर्वेषां वा शस्ताः सर्वे वृक्षाश्च निन्दिता ये च ॥ १३ ॥ वृक्षच्छेदने प्रार्थना-यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ १४ ॥
इति निषिद्धग्राह्यकाष्ठानि ।
१ घ. वरात्रिंश।
Aho! Shrutgyanam