________________
श्री शिवराजविनिर्मितो
१
---
गृहनामाक्षराण्यष्ट गोभवार्कमनुत्रये ॥ ३१ ॥ शेषे त्रीणि नगे वेदाः शिष्टाङ्के-वक्षरद्वयम् । चतुर्भिर्गुणितं क्षेत्रफलं पोडशभिर्भजेत् । शेषं ध्रुवादिकं ज्ञेयं सद्मनाम यथाक्रमम् ॥ ३२ ॥ ब्रह्मशंभु :- श्रीधन्यं विजयो वृद्धिः पुष्टिः सन्मान्यता यशः । गोत्रवृद्धिः समस्तर्धिर्नवानां क्रमतः फलम् ॥ ३३ ॥ आयासो मनसः शोकः कलहो व्याधिपीडनम् । भयं ज्ञातेर्मृतिर्नाशः सप्तानामधमं फलम् ||३४|| चिन्तामणौ-भूर्भूद्र द्वौ कृता वेदा अष्टावष्टौ गुरुलघुः । स्थाप्यः सद्ममुखाच्छालालघुस्थानेऽष्ट वेश्मसु || ३५ || नारदः - गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्यसेत् । गुरुभिः पूरयेत्पश्चात्सर्वलैब्धविधिर्विधिः ॥ ३६ ॥ कुर्याल्लघुपदेऽलिन्दं गृहद्वारात्प्रदक्षिणम् । मुखादिगेष्वलिन्देषु गृहभेदास्तु षोडश ॥ ३७ ॥ ग्रन्थविस्तरभीत्याऽत्र नन्द्यावर्तादिकानि च । घातविस्मरकारीणि नोक्तान्यत्र गृहाणि च ॥ ३८ ॥ वास्तुप्रदीपे - गृहेषु कर्महस्तेन मानं स्वामिकरेण वा । देवादीनां तु येषु कर्महस्तेन केवलम् ॥ ३९ ॥ कर्महस्तचतुर्विंशत्यडुलो मुनिभिः स्मृतः । धातुजो देशदैवत्यो यद्वा यज्ञीयवृक्षकः ॥ ४० ॥ दैवज्ञवल्लभः- - न हस्तपातेन गुणान्वितं स्याद्यदा तदा तद्गुणितोक्तयुक्त्या । दत्त्वाऽथ हित्वा यदि चाङ्गुलानि प्रसाधयेत्क्षेत्रफलं शुभाय ॥ ४१ ॥ रत्नकोशे - करमानेन सर्वे न यदि स्युस्ततोऽङ्गुलयवादि । दत्त्वाऽथवा विहाय क्षेत्रफलं साधयेद्गणितवत्।।४२।। वास्तुतन्त्रे यवोदरैरष्टभिरङ्गुलं स्याग्रद्वा करोऽङ्गुष्ठकवृत्तखण्डम् । कर्तुः कराब्ध्यश्विलवोन्मितं वा ग्राह्यं किलैष्वन्यतमं गृहेऽत्र ॥ ४३ ॥ क्षेत्रस्य चतुरस्त्रस्य समस्याप्यसमस्य च । फलं प्रसाधयेत्प्राग्वद्वृत्ताये आय उच्यते ॥ ४४ ॥ श्रीधराचार्य : - वृत्तव्यासस्य कृतेर्मूलं परिधिर्भवेद्दशगुणायाः । व्यासार्ध वर्गवर्गात्क्षेत्रफलं दशगुणान्मूलम् ॥ ४५ ॥ लीलावत्यां - व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्र ५००० भक्ते । रुद्राहते शक्रं १४ हृतेऽथवा स्यात्स्थूलं फलं संव्यवहारयोग्यम् ॥ ४६ ॥ रत्नकोशे - विस्तारषोडशांशः सचतुर्हस्तो भवेद्द्भृहेष्वायः । द्वादश वा गृहमाने भूमौ भूमौ समस्तानाम् ॥ ४७ ॥ व्यासस्य षोडशांशः सर्वेषां सद्मनां भवति । पक्केष्टकाकृतानां दारुमयाणां तु नै कल्प्योऽसौ ॥ ४८ ॥ व्यासगृहाणि च विद्याद्विमादीनामुदग्दिशाद्यानि । विशतां यथा भवनं भवन्ति तान्येव दक्षिणतः ॥ ४९ ॥ दैवज्ञवल्लभे- अलिन्दनिर्व्यूहविनिर्गमाद्याचतुर्दिशं ये गृहभूषणाय । आयादिकं तेषु न चिन्तनीयं
&
१७०
१ क. 'टिःसन्यासता । २ व. ख. व. तानां मध्यमं । ३ क. लघ्ववधि । ४ व ।। ३७ ॥ अथइस्तलक्षणं-ग्र । ५. लंगूहाय । ६ क. कहते । ७ व गृहोच्छ्रायः ।
Aho ! Shrutgyanam