________________
ज्योतिर्निबन्धः ।
१६९
1
दङ्मुखम्। गजे शूद्रस्य याम्याशं वृषे पूर्वमुखं विशः || १२ || गर्गः - कीर्तिः शोको जयो वैरं धनं निर्धनता सुखम् । रोगश्चेति गृहारम्भे ध्वजादीनां फलं क्रमात् ॥ १३ ॥ ज्योतिष्फलोदये - अग्रजानां ध्वजायः स्यादध्वञ्जकुञ्जरगोमृगाः । क्षत्रस्य ध्वजसिंहेभा वैश्यस्य शुभदाः स्मृताः ॥ १४ ॥ ध्वजो मृगादिः शूद्राणां सर्वेषां वृषभः शुभः । हीनजातेः समा देयाः सूक्ष्मकृत्येऽङ्गुलात्मकः || १५ || कर्कवृश्चिकमीनानां ध्वजायः शुभदो मतः । वृषभायः शुभः प्रोक्तो मेपसिंह धनुर्भूताम् ॥ १६ ॥ तुलामिथुनकुम्भानां गजायो वाञ्छितप्रदः । वृषकन्यामृगाणां च सिंहायः शुभ भवेत् ॥ १७ ॥ वादरायणः - विस्तारगुणितं दैर्ध्य गृहक्षेत्रफलं भवेत् । तत्पृथग्वसुभिर्भक्तं शेषमायो ध्वजादिकः || १८ || अष्टनिने क्षेत्रफले भहते शेषमत्र भम् । मेषभक्ते व्ययः शेषमायादल्पो व्ययः शुभः ॥ १९ ॥ भूपाल:शान्तिः पद्यातहर्षः कन्तिः श्रीश्वाविसंज्ञकाः । व्ययनामान्यथाशेपाः क्रमादिन्द्रो यो नृपः ॥ २० ॥ गर्गः - गृहनामाक्षर क्षेत्रफलव्यययुतीर्हरेत् । त्रिभिः शेषांशको ज्ञेयो मध्यमत्र मृतिप्रदः ।। २१ ।। निजभागृहभं यावद्गृहभानिजभं तथा । वेदनं विभजेच्छेलैः क्रमाच्छेषं धनव्ययौ ॥ २२ ॥ ज्योतिः सागरे - तारा स्यात्समभस्वामिधिष्ण्यैक्यं नवभाजितम् । उद्वाहवद्वाशिकूटं विचार्य स्वामिगेहयोः॥ २३ ॥ गर्गः-अश्विन्यादित्रयं मेपे सिंहे प्रोक्तं मात्रयम् । मूलादित्रितयं चापे शेषभेषु द्वयं द्वयम् ॥ २४ ॥ वृत्तश - कार्या धिष्ण्यगृहेगृहे गृहयोरुद्वावत्कल्पना नीडं यद्विषमायगं शशिवले तारावले संयुतम् । कार्य तच्छुभदं करैर्यदि गुणाः सर्वेऽपि न स्युस्तदा कुर्याज्ज्योतिषिकोऽङ्गुलादिकमिह क्षिप्त्वा विहायथवा || २५ || इष्टायनक्षत्रानयने लालुगिदैवज्ञस्य सूत्र - व्येष्टहता द्विवा -
शशिनो १५२ त्यष्टा १७ युतास्तेऽपि च व्येष्टायहतैकनाग ८१ सहिताः पण्मूर्छनाभि २१६ ताः । शेषं क्षेत्रफलं भवेदभिमतं स्वेष्टायनक्षत्रजं स्याद्देर्य तदपीविस्तृतहृतं यदतं विस्तृतिः ॥ २६ ॥ मेङ्गनाथदेवज्ञस्य सूत्रम्--- इष्टात्पष्टिधाते य आयस्तेनोनितेष्टकः । त्रिध्वाहतागाश्वियुते चेष्टायभं भवेत् || २७ || रत्नकाशे - क्षेत्रफले गजगुणिते खयम २० भाजिते भवत्यायुः । आयुषि पञ्चैव क्रमान्महाभूतविश्लेषः || २८ || बादरायणः - - द्वारादेकं द्वितयं वेदा वसवः प्रदक्षिणं दिक्षु । शालादिकाङ्कयोगः सैको वेश्म ध्रुवादि भवेत् ॥ २९ ॥ ध्रुवं धान्यं जयं नन्दं खरं फान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ २० ॥ आक्रन्दं विपुलं चैव विजयं चेति षोडश ।
१ घ. अनुभ' । २ घ. 'रोति' । ३ व 'अमम । ४ व स्वर्णपक्ष ।
६२
Aho! Shrutgyanam