________________
१६८
श्रीशिवराजविनिर्मितो
अथ स्तम्भः । ब्रह्मशम्भुः-सूत्रभित्तिशिलान्यासं स्तम्भस्याऽऽरोपणं सदा । पूर्वदक्षिणयोमध्ये कुर्यादित्याह कश्यपः ॥ १॥ शाङ्गधरः—प्रासादेषु च हर्थेषु गेहेष्वन्येषु सर्वदा । आग्नेय्यां प्रथमं स्तम्भं स्थापयेद्विधिना ततः ॥२॥ वराहः--दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमाम् । शेषाः प्रदक्षिणेन स्तम्भाश्चैवं प्रतिष्ठाप्याः ॥ ३॥ अग्निर्वसति वै काठे तदिशि प्रथमं सदा । न्यसेत्काष्ठमयं स्तम्भं काष्ठकृत्येष्वयं विधिः ॥ ४ ॥ छत्रस्नग्गन्धयुतः कृतधूपविलेपनः समुत्थाप्यः । स्तम्भस्तथैव कार्यो द्वारोच्छायः प्रयत्नेन ॥ ५॥ उत्पल:-स्तम्भोपरि यदा घूककाकगृध्रादिपक्षिणः । व्यालादयश्च तिष्ठन्ति तदा कर्तुर्न शोभनम् ॥६॥ तस्मात्स्तभोपरि च्छत्रं शाखां फलवतीं तु वा । धारयेदथवा वस्त्रं बुध्ने रत्नानि निक्षिपेत् ॥ ७॥
इति स्तम्भः।
अथाऽऽयाः। नारदः---ध्वजो धूयोऽथ सिंहः श्वा सौरभेयः खरो गजः । उष्टश्चेति क्रमेणैतदायाष्टकमुदाहृतम् ॥ १॥ दैवज्ञवल्लभः--पूर्वादितः स्युर्ध्वजधूमसिंहश्वगोखराख्यद्विरदाः क्रमेण। उष्ट्रस्तथाऽऽयाः स्वपदे विधेयाश्चत्वार एषां विषमाः प्रशस्ताः ॥२॥ ध्वजः पदे केसरिणो विधेयो ध्वजो मृगारिश्च पदे गजस्य । पदे गजस्य ध्वजकेसरीमा वृषस्तु नान्यत्र पदात्स्वकीयात् ॥ ३॥ गर्गः-सर्वद्वारे ध्वजो देयः पश्चिमास्यं विना हरिः । प्राङ्मुखे दक्षिणस्यैव गजः पूर्वमुखे वृषः ॥४॥ वास्तुप्रीपे - खेटकपटकोटेषु वृषः सिंहो गजः शुभः । वापीकूपतडागादौ गजो देयो विचक्षणैः ॥ ५॥ आसने योजयेत्सिहं शयने चैव कुञ्जरम् । वृषं भोजनपात्रे च दद्याच्छत्रादिषु ध्वजम् ॥ ६॥ महानसेऽग्निशालायां गृहे चाग्न्युपजीवनम् । धूमं दद्यात्तथा श्वानं यवनान्त्यजकगृहे ॥ ७ ॥ खरो वेश्यागृहे योज्यो ध्वाङ्गः पक्षिपतेगृहे । वृष सिंह गर्ज दद्यात्मासादे पुरमन्दिरे ॥ ८॥ शिल्पशास्त्रे - वस्त्रजे धर्मशालायां कुम्भे स्तन्भे ध्वजे ध्वजः । गोगजो भूगृहे चैव साधारणगृहे शुभौ ॥९॥गाने शस्त्रे रथे सिंहो भाण्डागारे शुभो गजः। धान्यान्बुस्नानगोश्वेभशालायां वृषभः शुभः॥ १०॥ नाद्य(व्य)भोगोद्वाहवेद्या गजसिंहबूपाः शुभाः । सर्वे स्वाभि. मुखाः श्रेष्ठा मध्यगेहे पराङ्मुखाः॥११॥ ध्वजे परास्यं विप्राणां राज्ञां सिंहेऽप्यु
१ च, यंत्रेश”।
Aho! Shrutgyanam