________________
१६६
श्रीशिवराजविनिर्मितो
शल्यज्ञानं - यस्मिन्भागे सौम्या गृहस्य तद्रव्यमादिशेत्तत्र । पापा यस्मिन्भागे तस्मिञ्छल्यं विनिर्देश्यम् ॥ १४ ॥ स्मृत्वेष्टदेवतां प्रष्टुर्वचनस्याऽऽयमक्षरम् । गृहीत्वा तु ततः शल्याशल्यं सम्यग्विचार्यते ॥ १५ ॥ अकचटतपेया वर्णाः पूर्वादिमध्यान्ताः । शल्यकरा इह नान्ये शल्यगृहे निवसतां नाशः ॥ १६ ॥ पृच्छायां यदि अः प्राच्यां नरशल्यं तदा भवेत् । सार्धहस्तप्रमाणेन तच्च मानुषमृत्युकृत् ॥ १७ ॥ आग्नेय्यां दिशि कः प्रश्ने खरशल्यं करद्वये । राजदण्डो भवेत्तत्र भयं नैव निवर्तते ॥ १८ ॥ याम्यायां दिशि चः प्रश्ने कुर्यादाकटि संस्थितम् । नरशल्यं गृहेशस्य मरणं चिररोगतः ॥ १९ ॥ नैर्ऋत्यां दिशि टः प्रश्ने सार्ध - हस्तादधस्तले । शुनोऽस्थि जायते तच्च बालानां जनयेन्मृतिम् ॥ २० ॥ तः प्रश्ने पश्चिमायां तु शिशोः शल्यं प्रजायते । सार्धहस्ते गृहस्वामी न तिष्ठति सदा गृहे ॥ २१ ॥ वायव्यां दिशि पः प्रश्ने तुषाङ्गाराचतुष्करे । कुर्व मित्रनाशं च दुःस्वप्नदर्शनं सदा || २२ || उदीच्यां दिशि यः प्रश्ने विप्रशल्यं कटेरधः । तच्छीघ्रं निर्धनत्वाय कुबेरसदृशस्य हि || २३ || ऐशान्यां दिशि हः प्रश्ने गोशल्यं सार्धहस्ततः । तद्बोधनस्य नाशाय जायते गृहमेधिनः ||२४|| पया मध्यमे कोष्ठे वक्षोमात्रे भवेदधः । नृकपालं कचा भस्म लोहं तत्कुलनाशकृत् ।। २५ ।।
इति शल्यज्ञान पूर्विका भूमिशुद्धिः ।
अथ दिसाधनम् ।
मत्स्यपुराणे - कपिशीर्षप्रमाणैश्च ग्रावभिः पूरयेद्दृढम् । खातं तत्तु समं कृत्वा ततः प्राचीं प्रसाधयेत्॥१॥ वृद्धनारदः - प्रासादे सदनेऽलिन्दे द्वारे कुण्डे विशेषतः । दिङ्मूढे कुलनाशः स्यात्तस्मात्संसाधयेद्दिशः॥२॥वास्तुशास्त्रे - प्रथमं सुसमे क्षेत्रे प्राचीं संसाधयेत्स्फुटम् । सिद्धान्तोक्तप्रकारेण ततो निष्पादयेद्गृहम् || ३ || स्फुटकारणे-ध्रुवलम्बकरेखाया रेखान्तः सौम्ययाम्यहरितौ स्तः । तन्मत्स्यपुच्छमुखतः पश्चिमपूर्वाभिधे विद्यात् ॥ ४ ॥ शिरोमणी - वृत्तेऽम्भः सुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमाद्भागं यत्र विशत्यपैति च यवस्तत्रापरेऽङ्घौ दिशौ । तत्कालोपमजीवयोस्तु विवराद्भात्कर्णमित्याहताल्लुम्बज्याप्तमिताङ्गुलैरय नदि
इन्द्री स्फुटा चालिता ॥ ५ ॥
इति दिकसाधनम् ।
१. 'पसह । २ ख. व. 'शिसः प्र° ३ ख. घ. यः प्रम ।
Aho! Shrutgyanam