________________
. ज्योतिर्निबन्धः।
१६५ शक्रभे कृत्तिकायां सौम्ये ब्राह्मे पुष्यपोष्णोत्तरासु ॥ १॥ कर्किनक्रघटमीनविलग्ने वांऽऽशके तनुगतेऽथ तदीये । लग्नगे कुमुदिनीदायिते वा नाशमति जनितोऽपि हुताशः ॥२॥ केन्द्रझेपचयत्रिकोणभगताः सूर्यारजीवेन्दवः शेपाथोपचयस्थिता यदि तदाऽग्न्याधानमुक्तं शुभम् । चन्द्रे नैधनगे म्रियेत युवती भौमे पुमानष्टमे शेषैर्मृत्युगतै रुजा च सहितोऽग्न्याधानकर्ता भवेत् ॥ ३ ॥ नो कुर्याद्भुतभुक्परिग्रहमिह क्ष्मापुत्रजीवेन्दुभिर्नीचस्थैर्विजित रिपोर्भवनगरस्तं गतैर्वा द्विजः । चापस्थे तनुगे गुरौ क्रियगते सप्ताम्बरस्थे कुले शीतांशी त्रिपडायगे दिनकरे वा स्यात्तदा दीक्षितः ॥ ४ ॥ अग्न्याधानं न कुर्वीत कर्किननत्रये विधौ । लग्नगे धनगे पापे तथा रन्ध्रे ग्रहान्विते ॥ ५॥
इत्यग्न्याधानप्रकरणम् ।
अथ गृहारम्भप्रकरणम् । मत्स्यपुराणे-गृहस्थस्य क्रियाः सर्वा न सिध्यन्ति गृहं विना । यतस्तस्माद्गृहारम्भप्रवेशसमयं ब्रुवे ॥१॥ श्रीपतिः-आयव्ययशिकचन्द्रताराबलानि शास्त्रादवगम्य सम्यक् । आयुधनारोग्ययशोभिवद्धय गहं गहस्थोऽपि विधापयीत ॥ २॥ नारदः-निर्माणे पत्तनग्रामगृहादीनां समासतः । क्षेत्रमादौ परीक्षेत गन्धवर्णरसप्लवैः ॥ ३ ॥ वसिष्ट:-- श्वेता शस्ता द्विजेन्द्राणां रक्ता भूमिर्महीभुजाम् । विशां पीता च शूद्राणां कृष्णाऽन्येषां च मिश्रिता ॥ ४ ॥ नारद:मधुपेरान्नपिशितगन्धवर्णानुपूर्वकम् । मधुरं कटुकं तिक्तं कषायश्च रसाः क्रमात् ॥ ५ ॥ अत्यन्तवृद्धिदं नृणामीशानप्रागुदवप्लवम् । अन्यदिक्षु प्लवस्तेषां शश्वदत्यन्तहानिदः ॥ ६॥ भृगुः-उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव । विप्रः सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम् ॥ ७ ।' वास्तुशास्त्रे-मनसश्चक्षुषो यत्र संतोषो जायते भुवि । तस्यां कार्य गृहं सर्वैरिति गर्गादिसंमतम् ॥ ८ ॥ ललः-गृहमध्ये हस्तमितं खात्वा श्वभ्रं प्रपूरितं च पुनः। यद्यूनमनिष्टं तत्समे समं धन्यमधिकं यत् ॥ ९॥ अवटमथवाऽम्बुपूर्ण पदशतमित्वा गतस्य यदि नोनम् । तद्धन्यं यत्र भवेत्पलानि पांस्वादिकं चतुःषष्टिः ॥ १० ॥ रत्नकोशे-आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम् । ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य ॥ ११ ॥ नारद:-तथा निशादौ तत्कृत्वा पानीयेन प्रपूरयेत् । प्रातदृष्टे जले वृद्धिः समं पङ्के व्रणे क्षयः ॥ १२ ॥ माण्डव्यः-जलान्तं प्रस्तरान्तं वा पुरुषान्तमथापि वा । क्षेत्रं संशोध्य चोद्धृत्य शल्यं सदनमारभेत् ॥ १३ ॥
Aho! Shrutgyanam