________________
श्रीशिवराजविनिर्मितो
केचिदूचुर्गृहस्थस्य कस्यचिदारुणो ज्वरः । तावन्मङ्गलकृत्यं च न कार्य निश्चिर्त बुधैः ॥ १० ॥
इति सूतकादौ शान्तिः ।
१६४
अथ नववधूप्रवेशः ।
aari कार्य पञ्चमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने शशिनों बले ॥ १ ॥ एतलग्नान्तरमिति ज्ञेयम् । नारदः - आरभ्योद्वाहदिवसात्षष्ठे estan दिने । वधूप्रवेशः संपत्त्यै दशमेऽथ समे दिने ॥ २ ॥ एतद्युग्मदिनप्रवेशः षोडशदिवसादर्वाक् द्रष्टव्यः । तदूर्ध्वं विषमे मासे संवत्सरे वा कार्यः । वृद्धनारदः - समे वर्षे समे मासि यदि नारी गृहं व्रजेत् । आयुष्यं हरते भर्तुः सा नारी मरणं व्रजेत् || ३ || संग्रह - विवाहमारभ्य वधूप्रवेशो युग्मे तथा षोडशवासरान्तात् । तदूर्ध्वमब्दे युजि पञ्चमान्तादतः परस्तान्नियमो न चास्ति || ४ || भास्करव्यवहारे – रात्रौ विवाह शस्तः सन्मुहूर्ते स्थिरोदये । वधूप्रवेशो नैवात्र प्रतिशुक्राद्भयं विदुः ॥ ५ ॥ ऋक्षैर्वैवाहिकैः शुद्धैर्देपत्योश्च शुभप्रदम् । वधूप्रवेशनं कार्य पञ्चमे यकृतं यदि ॥ ६ ॥ धान्यहानिः सुखं नाशो भोगो वैरं ततः शुभम् । प्रथमाब्दात्फलं ज्ञेयं क्रमाद्वध्वाः प्रवेशने ॥ ७ ॥ मार्गफाल्गुवैशाखे शुकपक्षे शुभे दिने । गुर्वादित्यविशुद्धौ स्यान्नित्यं पत्नीद्विरागमः ॥ ८ ॥ संमुखस्तु सुखं हन्ति दक्षिणे हानिकारकः । पृष्ठतो वामतश्चैव शुक्रः प्रोक्तः शुभावहः ॥ ९ ॥ मूलपुष्यमृदुस्वातिस्थिराश्विश्रुतिवासवे । पितृभे च करे नारी प्रविष्टा पुत्रिणी भवेत् ॥ १० ॥ देवतोत्थापनं कार्य समे तु दिवसे शुभैः । षष्ठं च विषमं नेष्टं मुक्त्वा पञ्चमसप्तमम् ॥ ११ ॥ नैकस्मिन्वासरे कार्यों गृहोद्वा कथंचन । नवीनमन्दिरे कन्यां नवोढां न प्रवेशयेत् ॥ १२ ॥ क्षयदर्शी शीतस्मानं सीमानदीविलङ्घनम् । आमश्राद्धगमो नास्ति प्रानिवीतं तु केचन (१) ॥ १३ ॥ शेषं सर्व नवगृहप्रवेशप्रकरणस्थं ज्ञेयम् । इति नववधूप्रदेशः ।
इति ज्योतिर्निबन्धे विवाहमकरणम् ।
अथाग्न्याधानप्रकरणम् ।
अग्न्याधानं दारकाले विधेयं कैश्चित्प्रोक्तं तच्च दायाद (घ) काले । शक्राग्न्यों में
Aho! Shrutgyanam