________________
ज्योतिर्निबन्धः ।
संवत्सरादूर्ध्वं विवाहः शुभदो : भवेत् ॥ ९ ॥ स्मृतिरत्नावल्यां- पितुरब्दमिहाशौचं तदर्थं मातुरेव च । मासत्रयं तु भार्यायास्तदर्थं भ्रातृपुत्रयोः ॥ १० ॥ अन्येषां तु सपिण्डानामाशौचं माससंमितम् । तदा तु शान्तिकं कृत्वा ततो लग्नं विधी - यते ।। ११ ।। ज्योतिष्प्रकाशे - प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा । शान्ति विधाय गां दत्त्वा वाग्दानादि चरेत्पुनः || १२ || स्मृत्यन्तरे — प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् । प्रतिकूलेऽपि केऽप्याहुः कर्तव्यं बहुवि ॥ १३ ॥ प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् । विवाहं तु ततः पश्चात्तयोरेव विधीयते ॥ १४ ॥ ज्येोतिःसागरे - दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां नाऽऽनुकूल्यं प्रतीक्ष्यते ॥ १५ ॥ मेधातिथि: - पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् । प्रवेशनिर्गमौ तद्वत्तथा मण्डमुण्ड ॥ १६ ॥ प्रेतकर्माण्यनिर्वर्त्य चरेनाभ्युदयक्रियाम् । आचतुर्थे ततः पुंसि पञ्चमे तु शुभं भवेत् ॥ १७ ॥ स्मृत्यन्तरेऽपि - दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासवतिनश्चैव प्रतिकूलं न विद्यते ॥ १८ ॥ संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना । शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ १९ ॥ अकृत्वा शान्तिकं यस्तु निषेधे सति दारुणे । करोति हि शुभं गर्वाद्विघ्नस्तस्य पदे पदे ॥ २० ॥ प्रतिकूलविधानं च शान्तिका (कमला) करे द्रष्टव्यम् ।
इति प्रतिकूलविचारः ।
१६३
अथ सूतकादौ शान्तिः ।
संकटे समनुप्राप्ते सूतके समुपागते। कूष्माण्डीभिर्धृतं हुत्वा गां च दयात्पयस्विनीम् || १ || चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् । यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रियाम् ॥ २ ॥ कृत्वा नाभिं वर्धयित्वा काले मङ्गलमारभेत् । अनारम्भेऽप्यवार्यत्वादनुज्ञा विष्णुनोदिता || ३ || अनारब्धविशुद्धयर्थं कूष्माण्डैर्जुहुयाद्घृतम् । गां दद्यात्पञ्चगव्याशी ततः शुध्यति सूतकी ॥ ४ ॥ कौमुद्यांविवाहोत्सव यज्ञादावारब्धे सूतकं यदि । साङ्ग तत्कर्म कर्तव्यमन्नदानादिकं परैः || ५ || प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पापरिक्रिया || ६ || एकविंशत्यहर्यज्ञे विवाहे दशवासरे । त्र्यहे चूडोपनयने नान्दीश्राद्धं विधीयते ॥ ७ ॥ देशान्तरे विवाहचेन्मध्येऽद्रिर्वा महानदी । गव्यूतित्रयपर्यन्तं स्वगृहे देवतार्चनम् ॥ ८ ॥ गर्गः - ज्वरस्योत्पादनं यस्य शुभं तस्य न कारयेत् । दोषनिर्गमनात्पश्चात्स्वस्थो धर्म समाचरेत् ॥९॥
Aho ! Shrutgyanam