SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ज्योतिनिवन्धः । १६१ अथ समानक्रियाविचारः। एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । एकक्रिया न कर्तव्या क्रियाभेदो विधीयते ॥१॥ नारदः-पुत्रोद्वाहात्परं पुत्रीविवाहो न चतुत्रये । न तयोर्चतमुद्वाहान्मङ्गले नान्यमङ्गलम् ॥ २॥ विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि । असंशयं त्रिभिवेस्तत्रैका विधवा भवेत् ॥ ३ ॥ संहितादीपके--ऊर्व विवाहातनयस्य नैव कार्यों विवाहो दुहितुः समाधम् । अप्राप्य कन्यां श्वशुरालयं तु वधूः प्रवेश्या स्वगृहं न चाऽऽदौ ॥ ४ ॥ कात्यायनः-कुले ऋतुत्रयादर्वाङ् मण्डनान्न तु मुण्डनम् । प्रवेशानिर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम् ॥ ५॥ पुत्रोद्वाहाचैव पुत्रीविवाहस्तु ऋतुत्रये । अब्दान्तरान्मुण्डनं च नैकदा मुण्डनद्वयम् ॥ ६ ॥ मातृयज्ञक्रियापूर्व ज्येष्ठं कृत्वा तु मङ्गलम् । ऋतुत्रयं पुनर्यावन्न कुर्योल्लघुमङ्गलम् ॥ ७॥ कुर्वन्ति मुनयः केचिदन्यस्मिन्वत्सरे लघु । लघु वा गुरु वा कार्य प्राप्तं नैयमिकं तु यत् ॥ ८ ॥ पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः । मुण्डनं चौलमित्युक्तं व्रतोद्वाही तु मङ्गलम् ॥ ९ ॥ चौलं मुण्डनमेवोक्तं वर्जयेद्वरणात्परम् । मौजी चोभयतः कार्या ततो मौजी न मुण्डनम् ॥१०॥ अभिन्ने वत्सरे यस्य तदहस्तत्र भेदयेत् । अभेदेऽपि दिनस्यापि न कुर्यादेकमण्डपे ।।११।। अथ देशकालभयादौ प्रवृतिमाह कपर्दिकायाम् ---उद्वाह्य पुत्री न पिता विदध्यास्पुत्रान्तरस्योद्वहनं हि जातु । यावच्चतुर्थीदिनमत्र सर्व समाप्य चान्योहनं विदध्यात् ॥ १२ ॥ स्मृतिसारावल्यां-स्वसयो भ्रातयुगे भ्रातृस्वसयुगे तथा । एकस्मिन्मण्डपे चैव न कुर्यान्मङ्गलद्वयम् ।। १३ ॥ पुत्रीपरिणयादूर्व योवहिनचतुष्टयम् । पुज्यन्तरस्य कुर्वीत नोद्वाहमिति सूरयः ॥ १४ ॥ एतद्वचनद्वयं भिन्नमातृकविषयम् । तथाचोक्तम् -एकोदरप्रसूतानामेकस्मिन्वासरे पुनः । विवाहं नैव कुर्वीत मण्डनोपरि मुण्डनम् ॥ १५ ॥ ज्योतिर्विवरणे - एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेन्नाशः । नद्यन्तर एकदिने केऽप्याहुः संकटे च शुभम् ॥ १६॥ न प्रतिषिद्धं लग्नं संप्राप्ते संकटे महति । एकोदरसंभवयोरेकाहे चिन्नमण्डपे काले ॥ १७ ॥ प्रवृत्तिमात्रमेतत् । शाङ्गबर:-ऊर्व विवाहाच्छुभदो नरस्य नारीविवाहो न ऋतुत्रये स्यात् । नारी विवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमेवमायाः ॥ १८ ॥ एकोदरीकरतलग्रहणं यदि स्यादेकोदरस्थवरयोः कुलनाशनं च। एकाब्दिके तु विधवा भवतीति कन्या नद्यन्तरेऽपि शुभदं पृथुशैलरोधे।।१९।। संहितासारावल्या-फाल्गुने चैत्रमासे तु पुत्रोट्टाहोपनायने । मेदादब्दस्य कुर्वीत न ऋतुत्रयलधनम् ॥ २० ॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy