________________
श्री शिवराजविनिर्मितो
अथ बिवाहाङ्गादीनां शुद्धिः ।
दलनं कण्डनं चैव व्यञ्जनं मोदकानि च । यवारमण्डपो वेदी कुङ्कुमं वर्णक तथा ॥ १ ॥ कार्य विवाहाङ्गमिदं विवाहभैर्युञ्जन्ति नात्रेन्दुबलावलं बुधाः । षष्ठे तृतीये नवमेऽह्नि लग्नतः पूर्व न वर्णो न यवारमण्डपौ ॥ २ ॥ व्रते देवप्रतिष्ठायां विवाहे पुरुषस्त्रियोः । तैलं तन्मन्त्रतो धार्य विमलं प्राङ्मुखस्वकैः ॥ ३ ॥ रजनिजनितरागा मालिनी पूर्ववत्रा प्रथमरजनियामेऽलंकृताभ्योऽङ्गनाम्यः । शिरसि विमलतैलं धारयेत्तत्कुमारी निशि सुललितगीतैर्नागवल्लीदलेन ॥ ४ ॥ रजकी तैलमादाय कन्यकामभिषिञ्चति । निशायाः प्रथमे यामे नागवल्लीदलेन तु ॥ ५ ॥ घटाकारमृदा देवी निर्मिता वसुंधा शची । वरणानन्तरं पूज्या यावत्पाणिग्रहो भवेत् || ६ || शचीं संपूज्य विधिवत्ततस्तैलाभिषेचनम् । कन्यायाश्च तदुच्छिष्टतैलेनापि वरस्य च ॥ ७ ॥ सुमुहूर्तो यदा न स्याल्लनापूर्व तदा निशि । तैलं कृत्वा ततः कार्यं वरणं लग्नवासरे ॥ ८ ॥ रक्षार्थ दक्षिणे हस्ते बीयात्कङ्कणं तयोः । बन्धनं कन्यकापूर्व वरपूर्व विमोचनम्॥९॥ केन्यकासूत्रकार्पासं पञ्चकेनैव निर्मितम् । त्रिगुणं कुङ्कुमाक्तं च तन्मन्त्रेण निबन्धयेत् || १० || आदौ स्त्रीवरणं दानं तैलं वेदिथ मण्डपः । वृद्धिः केलवणं लोणं गौरिण्याः पाणिपीडनम् ॥ ११ ॥ देशे देशे य आचारः स्थाने स्थाने च या स्थितिः । तथैवं व्यवहर्तव्यं पारम्पर्यवशादिभिः ॥ १२ ॥ अङ्गानि वरणादीनि प्रधानं पाणिपीडनम् । तस्माल्लनदिने सर्वे वरणाद्यं तु कारयेत् ॥ १३ ॥ इति विवाहाङ्गादीनां शुद्धिः ।
१५८
अथ विवाहभेदाः ।
ब्राह्म विवाह आहूय दीयते : शक्त्यलंकृता । देवो विवाहः कन्याया ऋत्विजे दानमुच्यते ॥ १ ॥ आर्षो गोमिथुने दत्ते कन्यादानं यदा तदा । प्राजापत्यः सह धर्मे चरतामिति दानतः || २ || आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकालात् || ३ || अतो निन्द्यो विवाहोऽयं द्रविणादानभेदतः । आसुरः प्रोच्यते तेन तेषां शस्तोऽणुरत्रिजः ॥४॥ रत्नमालायां – प्राजापत्यब्राह्म दैवार्षसंज्ञाः कालेपूक्तेष्वेव कार्या विवाहाः । गान्धवख्याssसुरो राक्षसश्च पैशाचो वा सर्वकाले विधेयाः ॥ ५ ॥
इति विवाहभेदाः ।
१ क. 'सुधास्तनी । २ क. द्विचन्द्रिसू । ३ क. अतः शकाव. ।
Aho! Shrutgyanam