________________
१५६
श्रीशिवराजविनिर्मितो
ष्टगः शशी । पञ्च गोधूलिके त्याज्या अन्ये दीपाः शुभावहाः || ३ || मन्दवारे न कर्तव्यं बुधैर्लनं निशामुखे । गुरोवरेऽपि कर्तव्यमस्तं याते दिवाकरे || ४ || क्रूरमुक्तं च भोग्यं च भं विद्धं कुदिनादिकम् । लग्नं क्रूरयुतं चां संध्यालग्ने न चिन्तयेत् || ५ || ग्रहालँग्नादिभावस्थाञ्जामित्रं नैव चिन्तयेत् । द्विजानामपि संध्यायामशशुद्धिं विलोकयेत् || ६ || लग्नशुद्धिर्यदा न स्याद्यौवने समुपस्थिते । तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभम् || ७ || दिनान्ते सूर्यविम्बार्थे पूर्वभेऽत्र घटदलम् । कालागंले च वेलायां धात्रोद्वाहाय निर्मिता( तम् ) || ८ || अनागतेऽर्केऽर्कदिने शनौ च त्रिभागनष्टे शशिशुक्रयोश्च । सूर्यार्धविम्बे शुभदं च जीवे लग्नं कुजे ज्ञे च मुखं रजन्याः ॥ ९ ॥ भानोः कुङ्कुम संकाशाद्यावत्ताराप्रकाशनम् । यावच्च गोरजो व्योम्नि तावलनं स्मृतं परैः || १० || कालं हित्वा सर्वदेशे लग्ने शस्तोऽभिजित्क्षणः । अम्भोधिमथनोत्पन्नां यतोऽत्र कमलां हरिः । उद्ववाह तदोघं तल्लग्नं गोधूलिकं स्मृतम् ॥ ११ ॥ astigगरजो नेष्टं तनौ कामेऽष्टमे कुजे । रिपौ शुक्रे गुरोर्वारे न चैतद्बहुसंमतम् ।। १२ ।।
इति गोरजः शुद्धिः ।
अथ घटीलक्षणं प्रतिष्ठा च ।
नारद: - एवं संचिन्त्य गणितशास्त्रोक्तं लग्नमानयेत् । तलनं जलयन्त्रेण दद्याज्ज्यौतिषिकोत्तमः || १ || पङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् । कुर्या - त्कपालवत्ताम्रपात्रं तद्दशभिः पलैः ॥ २ ॥ पूर्णे षष्ट्या जलपलैः पष्टिर्मज्जति वासरात् । माषमात्रत्र्यंशयुतस्वर्णवृत्तशलाकया || ३ || चतुर्भिरङ्गुलैरायतया विद्धमतिस्फुटम् । ताम्रपात्रे जलैः पूर्णे मृत्पात्रे वाऽथवा शुभे ॥ ४ ॥ गन्धपुष्पाक्षतैः सार्द्रैरलंकृत्य प्रयत्नतः । तण्डुलस्थे स्वर्णयुते वस्त्रयुग्मेण वेष्टिते ॥ ५ ॥ मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत् । मन्त्रेणानेन पूर्वोक्तलक्षणं यन्त्रमुत्तमम् || ६ || एकान्तपक्षेऽनिलवर्जितेऽस्मिन्दध्यक्षतैः पूजितमण्डले च । कुण्डे च पूर्णे घटिका प्रवाह्या सूर्यार्ध विवेदितेऽस्त वा ॥ ७ ॥ मुख्यं त्वमसि यन्त्राणां ब्रह्मणा निर्मितं पुरा । भावभावाय दंपत्योः कालसाधनकारणम् ॥ ८ ॥ संस्तुत्यैवं घटी तोये यां दिशं प्रति गच्छति । पूर्वाशादिफलं कुर्यात्स्थिता मध्ये धनप्रदा ॥ ९ ॥ सौभाग्यं निर्धनं ( निःस्वता ) नार्या
१ क्र. 'दा यछ' |
Aho! Shrutgyanam