________________
ज्योतिर्निबन्धः ।
१५५ भोगभाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसंस्थे ॥ १२ ॥ मृत्युः शोको बहुविधधनं भ्रातृवैरं कुबुद्धिलक्ष्मीप्राप्तिर्भवति मरणं चोभयोर्वेशनाशः । स्त्रीणां द्वेष्यं (पो) व्यसननिरतिः पुत्रपौत्रार्थसिद्धिर्भीतिर्भूमेर्वलाने तनये लग्नभावादिसंस्थे ॥ १३ ॥ प्रीतिर्बुद्धिः सुगुणनिरतिर्वन्धुपूजा सुताप्तिर्निर्वपक्षं तनयरहितत्वं तनुत्यागचिन्ता । धर्मे बुद्धिर्भवति धरणीलाभ्रम (प्राप्तिर) त्यन्तवृद्धिर्हानिः स्त्रीणां हिमकरसुते लग्नभावादिसंस्थे || १४ || लक्ष्मीप्राप्तिर्भवति सुयशःप्रीतिरन्योन्यवृद्धिरिष्टावाप्तिर्वहुविधभयं चाऽऽश्रमाणां विरक्तिः । पापासक्तिः सुकृतनिरतिर्भूरिलाभः सुरेज्ये स्त्रीणां सौख्यं रिपुकृतभयं लग्नभावादिसंस्थे ॥ १५ ॥ भोगावाप्तिर्विविधविभवः स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यं भवति निधनं सर्वनाशो व्ययित्वम् । तथ्यप्रीतिर्बहुविधगुणः सर्वसंपत्समृद्धिरस्वं स्त्रीणामुशनसि तथा लग्नभावादिसंस्थे || १६ || स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिः सुश्रीर्मृतिरथ सुखं गर्भपातप्रवृत्तिः । द्यूतासक्तिर्भवति रविजे वैभवं वक्ररोगः स्वर्भानौ वा शिखिनि च तथा लग्नभावादिसंस्थे ॥ १७ ॥
इति लग्नगोचरम् ।
अथ भावशुद्धिः ।
लग्नांशतुल्या विज्ञेया भावा द्वादश ते पुनः । तिथ्यंशेन युतास्ते स्युः प्राक्पराः संघयः क्रमात् ॥ १ ॥ भावतुल्ये ग्रहे पूर्ण न्यूनं न्यूनाधिके फलम् । अफलं संधिषु ज्ञेयं त्रैराशिकमथान्तरे || २ || ग्राह्या न भावोत्थगुणा विलग्ने त्याज्याश्च दोषा जगदुः स्विदेके । लग्नांशकेभ्योऽभ्यधिकोऽपि धीस्थः शक्रोऽरिगः स्यान्न तु सूर्यजस्तु || ३ || सप्तमस्थो यदा चन्द्रो भवेद्भावफलाष्टमः । न तदा दीयते लग्नं शुभैः सर्वग्रहैरपि ॥ ४ ॥ एतत्स्थूलं भावानयनं सूक्ष्मं तु जातक - पद्धतेरवगन्तव्यम् ।
इति भावशुद्धिः ।
अथ गोरजःशुद्धिः ।
घटीलग्नं यदा नास्ति तदा गोधूलिकं स्मृतम् । शूद्रादीनां बुधाः प्राहुर्न द्विजानां कदाचन ॥ १ ॥ महादोषान्परित्यज्य प्रोक्तधिष्ण्यादिकेषु च । कारयेद्गोरजो यावत्तावल्लग्नं शुभावहम् || २ || कुलिकं क्रान्तिसाम्यं च मूर्ती षष्ठा
Aho! Shrutgyanam