________________
श्रीशिवराजदिनिर्मितों
अथ गुरुशुक्रास्तापवादः ।
लल्लः– अस्तमिते भृगुतनये नारी म्रियते बृहस्पती पुरुषः । दंपत्योः सह मरणं पाणिग्रहणोदितौ ॥ १ ॥ अगस्त्यः - एको मूढो भवेदन्त्यः स्वोच्चमित्रांशको यदि । स्वराशिमूर्तिगश्चैव मूढदोषो विनश्यति ॥ २ ॥ बृहस्पतिः -- यद्येकस्यापि मूढत्वे शुभकर्म न दोषकृत् । तयोर्मूढत्वमेवोक्तं दोषदं गुरुशुक्रयोः ||३|| द्विजन्मादिशुभे कार्ये शुक्रमोढ्यं न दोषदम् । त्रैवर्णिकानामेवोक्तं दोषदं गुरुशुक्रयोः ॥ ४ ॥ क्षत्रियाणां विशेषेण भृत्यानां राजसेविनाम् । मौढ्यदोषं न पश्येत्तु दीक्षणामेव कारयेत् || ५ || अतिपातिषु कार्येषु राज्ञां तत्कर्मकारिणाम् । विवाहादीनि कार्याणि मोठ्येऽपि गुरुशुक्रयोः ॥ ६ ॥ शान्ति कृत्वा तयोस्तद्वच्छुक्रदेवेन्द्रमन्त्रिणोः । होमैर्दीप पर्वाऽपि तयोरुदितमन्त्रकैः ॥ ७ ॥ यदा जीवसित चक्रे परस्परनिरीक्षकौ । समयस्थौ तदा दोषो मूढत्वादतिरि च्यते ॥ ८ ॥ संग्रहे – समदृष्टिर्गुरोः शुक्रे नर्मदोत्तरतो भवेत् । नर्मदायास्यभागे तु समदृष्टिर्न विद्यते ॥ ९ ॥
इति गुरुशुक्रास्तापवादः ।
१५०
अथ रविगुर्योर्बलविचारः ।
नारद:- विवाहे बलमावश्यं दंपत्योर्गुरु सूर्ययोः । तत्पूजा यत्नतः कार्या दुर्बलदयोस्तयोः ||१|| गर्ग :- स्त्रीणां गुरुवलं श्रेष्ठं पुरुषाणां रवेर्बलम् । तयोचन्द्रबलं श्रेष्ठमिति गर्गेण निश्चितम् || २ || जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः । विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिमदः ॥ ३ ॥ बृहस्पतिः -- झपचापकुलीरस्थजीवोऽप्यशुभगोचरः । अतिशोभनतां दद्याद्विवाहोपनयादिषु || ४ || सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः । पञ्चषष्ठाब्दयोरेव शुभगोचरता मता ||५|| सप्ताब्दात्पञ्चवर्षेषु स्वोच्चस्वर्क्षगतो यदि । अशुभोऽपि शुभं दद्याच्छुभदक्षेषु किं पुनः || ६ || रजस्वला यदा कन्या गुरुशुद्धिं न चिन्तयेत् । अष्टमेऽपिकर्तव्यो विवाहत्रिगुणार्चनात् ॥ ७ ॥ अर्कगुर्बलं गौर्या रोहिण्यर्कवला स्मृता । कन्या चन्द्रबला प्रोक्ता वृषली लग्नतोबला ॥ ८ ॥ केचिदाहुर्गुरोः शुद्धिर्नान्वेष्या गणकोत्तमैः । विवाहे त्वन्त्यजादीनां चाण्डालानां च पुल्कसाम् ॥ ९ ॥ चारेऽतिचारे वक्रे वा यस्मिन् संस्थितो गुरुः । शुद्धिं कुर्यात्स तत्रैव योषितां करपीडने ॥ १० ॥ कन्योद्वाहे गुरुदिने गुरुः पूज्यो द्विजातिभिः । पुत्रोद्वाहे व्रतत्वाच्च शूद्राद्यैः पूज्यते कचित् ॥ ११ ॥ वसिष्ठः - यत्रार्कवरपि नैधनान्त्य
Aho! Shrutgyanam