________________
१४८
श्री शिवराजविनिर्मितो
चत्वारः सममित्रत्वे द्वयोः साम्ये त्रयो गुणाः ॥ ८ ॥ मित्रवैरे गुणश्चैकः समवैरे गुणार्धकम् | परस्परं खेटवैरे गुणशून्यं विनिर्दिशेत् || ९ || अद्भे सममित्रादौ व्येको ग्राह्यो यथोदितः । गुणभेदः सप्तविधो गुणाः षट्ममिता मताः ॥ १० ॥ षड् गुणा गुणसादृश्ये षड् गुणाः सुरमानुषे । देवराक्षसयोः शून्यं शून्यं च नररक्षसोः ॥ ११ ॥ नार्या देवो नरः पुंसस्तत्र पञ्च गुणाः स्मृताः । पुंसो रक्षोगणो यत्र नार्या देवोऽथवा नरः || १२ || गुणवानपि तत्रैको गुणो ग्राह्योऽन्यथा नहि । सद्भकूटत्रयं प्रोक्तं दुष्टकूटत्रयं तथा ॥ १३ ॥ सप्तमं चैकराश्याख्यं गुणस्तेषामथोच्यते । शून्यमेकांशके चैकराशौ सप्तैव भिन्नभे || १४ || एकश्यृक्षके सप्त भिन्नराश्यैकभे शराः । सद्भकूटेऽबलादूरे सप्त चापि नृदूरके || १५ || सद्भमैत्रेषु ते सप्त मैत्रहीने तु षड्गुणाः । दुष्टकूटे च मित्राख्ये स्त्रीदूरेऽब्धिमिता गुणाः ॥ १६ ॥ नदूरे दुष्टकूटे च मित्रसंज्ञे गुणान्विते । एको गुणोऽन्यथा शून्यं शून्यं निन्ये तु दुष्टभे ॥ १७ ॥ वाक्यान्तरे शुभं यत्र ग्राह्यं स्यात्तद्गुणेषु खम् । नाडीदोषे गुणाभावः पूर्वाचार्यैरुदाहृतः ॥ १८ ॥ पृष्ठनाङ्यंशभेदादिग्राह्यपक्षेऽपि खं गुणाः । गुणवैरे च भक्ष्ये च तथा योन्यां च वैरके ॥ १९ ॥ नैव ग्राह्या गुणास्तत्र शून्यं चैव विदुर्बुधाः । गुणैः षोडशभिर्निन्द्यं मध्यमा विंशतेस्तथा ॥ २० ॥ श्रेष्ठं त्रिंशद्गुणं यावत्परतस्तूत्तमोत्तमम् । सद्भकूट इति ज्ञेयं दुष्टकूटेऽथ कथ्यते ॥ २१ ॥ निन्यं गुणैर्विंशतिभिर्मध्यमं पञ्चभिस्तथा । तत्परैः पञ्चभिः श्रेष्ठं ततः श्रेष्ठतरं गुणैः ॥ २२ ॥ इति राशिकूटविचारः ।
I
अथ निश्चयः ।
पुण्याहे च विवाह चित्रावस्वश्विविष्णुभे । लब्ध्वा चन्द्रबलं कुर्यान्निश्चयं सत्यया गिरा ॥ १ ॥ शुभलग्नेऽग्निसांनिध्ये स्नातां पुण्यामरोगिणीम् । तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रयच्छति ॥ २ ॥ यदि त्वं पतितो न स्या दशदोषविवर्जितः । तुभ्यं कन्यां प्रदास्यामि द्विजदेवाग्निसंनिधौ ॥ ३ ॥ तुभ्यं कन्या. थिने वाचा कन्यादानं प्रयच्छति । तन्निश्चयार्थ मद्दत्तं गृह्यतां साक्षताफलम् || ४ || निश्चये प्राङ्मुखायाऽऽदौ वरपित्रे ददाति च । फलं कन्यापिता दद्यात्ततो वरपिता तथा । वाग्दाने वरणे मौड्यं न त्यजेद्गुरुशुक्रयोः ॥ ५ ॥
इति निश्चयः ।
Aho! Shrutgyanam