________________
ज्योतिर्निबन्धः।
अथ वर्गः। वर्गेशास्ताऱ्यामार्जारसिंहश्वसर्पमूषकाः । मृगश्च शशकस्तत्र स्ववर्गात्पञ्चपो रिपुः ॥१॥
. अथ दूरविचारः । स्त्रीराशेर्वरयं दूरं कन्यादूरं शुभावहम् । व्यस्तं नृदूरमशभं वश्यत्वात्तदपीष्टदम् ॥ १ ॥ शौनकः-वर्गवैरं योनिवैरं गणवैरं नृदूरकम् । दुष्टकूटफलं सर्व ग्रहमैत्रेण नश्यति ॥ २ ॥
अथ धिष्ण्यदूरम् । नारदः-स्त्रीधिष्ण्यादाधनवके स्त्रीदूरमतिनिन्दितम् । द्वितीये मध्यमं श्रेष्ठं तृतीये नवके नृभम् ॥ १॥
अथ दुष्टफलपरिहारः । । राजमार्तण्डे--पडष्टके गोमिथुनं प्रदद्यात्कांस्यं सरौप्यं नवपञ्चमे (के) च । देयं च वस्त्रं कनकाश्वयुक्तं द्विादशे ब्राह्मणभोजनं च ॥ १ ॥ ज्योतिप्रकाशे-निषिद्धमेलके शान्ति कृत्वा दानं यथोदितम् । दत्त्वोद्वाहं प्रकुर्वीत प्रशस्तशकुनादिषु ॥ २॥ विवाहदीपिकायाम् --- आजौ जिता संधिलब्धा प्रीत्या दत्ता तथाऽध्वरे । स्वयमेवाऽऽगता कन्या नैवाऽऽस्तां शुद्धिमेलकौ ॥ ३ ॥ बहूनामेकजातानां कन्यकानां करग्रहे । ज्येष्ठाया मेलकं वीक्ष्य लघ्वीनां नैव. चिन्तयेत् ॥ ४ ॥ आसुरादिविवाहेषु राशिकूटं न चिन्तयेत् । तथाः व्यङ्गातिवृद्धानां दुभंगाणां पुनर्भुवाम् ॥ ५॥
अथ गुणविचारः ।। एको गुणः सदृग्वणे तथा वर्णोत्तमे वरे । हीने वरेऽधिके शून्यं केऽयाहुः सदृशे दलम् ॥ १॥ सख्यं वैरं तु भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः । वैरे भक्ष्य गुणाभावों द्वयोः सख्ये गुणद्वयम् ॥ २ ॥ वश्यवैरे गुणश्चैको वश्यभक्ष्ये गुणार्थकम् । एकतो लभ्यते तारा शुभा चैवाशुभाऽन्यतः ॥ ३ ॥ तदा सार्थो गुणश्चैकस्ताराशुद्धौ मिथस्त्रयः । उभयोर्न शुभा तारा तदा शून्यं समादिशेत् ॥ ४ ॥ अष्टविंशतिताराणां योनयश्च चतुर्दश । तत्र वैरं महद्वैरं सत्त्वानां स्वस्वभावतः ॥ ५॥ मैत्रं वै चातिमैत्रं च विवाहे सत्त्वसादृशम् । महावैरे च वैरे च स्वभावे च यथाक्रमम् ॥ ६॥ मैत्रे चैवातिमैत्रे च खेन्दुद्वित्रिचतुर्गुणाः । ग्रहमैत्रं सप्तभेदं गुणाः पञ्च प्रकीर्तिताः ॥ ७॥ तत्रैकाधिपतित्वे च मित्रत्वे गुणपञ्चकम् ।
१ व. सिंहाश्वस।
Aho! Shrutgyanam