________________
१४६
श्रीशिवराजविनिर्मितो -
संशयः || ४ || समासन्नं व्यधे शीघ्रं दूरवेधे चिरेण तु । व्यधान्तरभमानेन वर्षे दुष्टं जायते ॥ ५ ॥ एतन्मुख्यत्वाड्राह्मणविषयम् । जठरे निर्धनत्वं च गर्भे मरणमेव च । पृष्ठे दौर्भाग्यमाप्नोति यस्मात्तां परिवर्जयेत् ।। ६ ।। एतक्षत्रियादिविषयममुख्यत्वात् । तथाचेोकं नाडीमैत्रे वर्णगणौ राशिभे
योनि । वर्णेष्वक्ष्यं तु मुख्यत्वाच्छेषाणां दूरवर्गकौ ॥ ७ ॥ ज्योतिष्प्र काशे--निधनं मध्यमनाड्यां दंपत्योर्नैव पार्श्वयोर्नाड्योः । केऽप्याहुर्मध्यगस्ते ( ध्यायाः ) पादविभेदे न दोपाय ॥ ८ ॥ करग्रहे पृष्ठनाड्यौ [वि] निन्द्ये इति यद्वचः । तत्क्षचियादिविषयं गौतम्या याम्यतस्तथा ।। ९ बुध'वल्लभे नारद:-' - चतुखिद्वयङ्घ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् । वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु ॥ १० ॥ जाङ्गले तु चतुर्माला पाञ्चाले पञ्चमालिका । त्रिमालाऽन्येषु देशेषु विवाहे मुनिसंगतम् ॥ ११ ॥ वृद्धगर्ग : - एकनाडीस्थिता यत्र गुरुर्मन्त्राश्च देवताः । तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥ १२ ॥ प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम् । एकनाडीस्थितं भव्यं विरुद्धं वैधवर्जितम् ॥ १३ ॥
अथ नाड्यपवादः ।
ज्योतिश्चिन्तामणी - रोहिण्यार्द्रा मृगेन्द्राग्निपुण्यश्रवण पौष्णभम् । अहिर्बुध्न्यक्षमेतेषां नाडीदोषो न विद्यते ॥ १ ॥ एतद्वितीयादौ संकीर्णविषयम् । बुधव- ग्रहवैरं दुष्टकूटे सन्मेले योनिवैरकम् | त्याज्यं वैरं राशिवरे तारादौष्ट्यं पडष्टके || २ || गणवैरं वल्लभत्वाद्वर्गाद्वयक त्रिकोणकम् । स्त्रीदूराद्दुष्टकूटश्च मैत्राः सर्वे गुणाः शुभाः ॥ ३ ॥ न वर्णवर्गो न गणो नः योनिर्द्विर्द्वादशे चैव पडष्टके वा । वरेऽपि दूरे नवपञ्चमे वा मैत्री यदि स्याच्छुभदो विवाहः || ४ || अथ पुञ्जी ।
रत्नमालायां षट् पौष्णो द्वादश शांकराच्च पौरन्दरागानि नव क्रमेण । पूर्वार्धमध्यापरभागख चिरंतनज्योतिषिकैः स्मृतानि ॥ १ ॥ पूर्वभागयुजि भे पतिः प्रियो योषितामपरभागयोगिनि । स्त्री नृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम् ॥ २ ॥
* त्रियविषयन् । वासेः- आये कनाडी कुरुते वियोग मध्येकनाडी उभयोर्विनाशम् । अन्ते च दाविती च दुःखं तसिंव तिस्रःपरिवर्जनीयाः । नाडी कुटं कन्यका कण्ठसूत्रं यस्मि पीडितेः पूर्वमेव मया वर्ज्याः सर्वदेशेषु कश्चिाख ग्राह्या गौतमीयाम्यभागे । अथ मुख्य वपुस्तक इदमधिकम् ।
Aho! Shrutgyanam