________________
ज्योतिर्निबन्धः। यपि योनिवरम् । योनौ गणे चेत्त्वनुकूलता स्याच्छुभो विवाहो ह्यपि खेटचरम् ॥ ३१ ॥ ग्रहमैत्रं शुभा तारा राशिवश्यं त्रिभिः शुभम् । षडष्टकं बुधाः प्राहुभ्यां द्वयकत्रिकोणकम् ॥ ३२ ॥ शार्ङ्गधरः-मीनालिभ्यां युते कोटे कुम्भे मिथुनसंयुते । मकरे कन्यकायुक्ते न कुर्यान्नबपञ्चकम् ॥ ३३॥ वरवध्वोमातृपित्रोर्जीवतोस्तद्विनाशकृत् । त्रिकोणं मीनकोटाद्यं न स्यादन्यत्र दूषणम् ॥ ३४ ॥ वैद्यनाथः-द्विषष्ठाभ्यां समो राशिर्विषमोऽष्टव्ययान्वितः । शुभो विलोमतो नेष्ठः सिंहोऽपीष्टो बलान्वितः ॥ ३५ ॥ संहितादीपक-यदा तु कन्याभवनं द्वितीयं षट्पञ्चमं स्यात्पुरुषस्य राशेः । तद्राशिनाथी सुहृदौ समौ वा सुहृत्समौ वा तदतीव शस्तम् ॥ ३६॥ द्विादशेऽप्यदोषः स्यादंशकादूरतः स्त्रियाः । धृत्यंशोऽत्यष्टिकांशो वा पुंसोंऽशः कन्यकांशकात् ॥ ३७ ।। म भोगारिभावं हरेत्सद्भकूटं तथा खेटमैत्रीविरुद्धं भकूटम् । सदा नाशयत्येकनाडीसमाजो भकूटादिकान्सप्त भेदान्प्रशस्तान् ॥ ३८ ॥ भेशारिभावे गणवृत्त्यभावे नाडीसमोऽजेऽपि कृतो विवाहः। भवेत्सुतप्रीतिसुखायुराप्त्यै सदाशिकूटे जगुरेवगन्ये ॥३९॥ श्रृंयमाणगुणमात्रलाभे नाडीसमाजे सति वोद्धव्यम् । मित्रत्वाभावेऽपि शुभं षट्काष्टकम् । नारद:-मित्रषट्काष्टक मेक्कन्ययोर्घटमीनयोः । चापोक्षयोयुकीटभयोः कुम्भकुलीरयोः । पश्चास्यमृगयोः स्त्रीणां जन्मराशेः शुभावहम् ।। ४० ॥ कश्यपः-नृराशितोऽष्टमे षष्ठे पञ्चमे नवमे तथा। द्वादशे च द्वितीये व विवाहः पुत्रपौत्रदः ॥४१॥ नृयुक्तुलाश्वकुम्भालिसिंहाः कुर्वन्ति मित्रताम् । स्वपष्ठभवनेऽस्तोऽपि स्वाष्टभिः प्रीतिमुत्तमाम् ॥४२॥ वसिष्ठः-नृयुक्तुलामेषघटाश्वसिंहाः कुर्वन्त्यजत्रं खलु मित्रभावम् । स्वषष्ठसंख्याभवनैश्च तेऽपि स्वस्वाष्टसंख्याभवनैस्तथैव ॥४३॥श्रीधरोये-मेषेण कन्या धनुषा ककुमास्तौल्या मीनः कुम्भभृता कुलीरः । सिंहेन नक्रो नृयुगेण कोर्पिः पट्काष्टके चापि शुभाय योगः ॥ ४४ ॥ संग्रहेऽपि – कन्याजवृश्चिकतुलाकर्कटमकराः शुभावहाः प्रोक्ताः । स्वैश्वैरष्टमभवनैस्तेऽप्येभिर्विदधाति प्रीतिम् ॥ ४५ ॥
अथ नाडीविचारः । अश्विन्याा शतभिषक्फल्गुनी चोत्तरा तथा । पूर्वा भाद्रपदा मूलं ज्येष्ठा हस्तः पुनर्वसुः ॥ १ ॥ पूर्वा फल्गुनिका चित्रा धनिष्ठा भरणी मृगः । पूर्वाषाढाऽनुराधा च पुष्योऽहिर्बुध्न्यमेव च ॥२॥ कृत्तिका रोहिणी स्वाती मघाऽऽश्लेषा च रेवती । श्रवणश्चोत्तराषाढा विशाखा चैकनाडिकाः ॥ ३ ॥ रत्नकोशे - आद्यनाडीव्यधे भर्ता मध्यनाडीव्यथै दयम् । षष्ठनाडीव्यधे कन्या भ्रियते नात्र
Aho! Shrutgyanam