________________
१४४
श्री शिवराजविनिर्मितो
धनिष्ठाशततारे च पुण्याश्लेषे च वर्जयेत् ॥ ९ ॥ पृथग्राशावक प्रवृत्तिमाह विवाहवृन्दाबने-नक्षत्रमेकं यदि भिन्नराश्योर भिन्नराश्योर्यदि भिन्नमृक्षम् । प्रीतिस्तदानीं निविडा नृनायथेत्कृत्तिकारोहिणिवन्न नाडी ॥ १० ॥ वैद्यनाथ:एकभे च पृथग्राशौ पृथग्भे चैकराशिके । अंशान्न दूरता त्याज्या कन्यादूरं शुभावहम् || ११ || भीमः - राशियुग्मे चैकराशौ भयोरैक्ये युगे तथा । पुमंशः पुरतः श्रेयान्प्रतीपस्तु न मे मतः ॥ १२ ॥ कालार्णवः - सद्भकूटे तथाऽन्यस्मि - शाद्वा राशितोऽथवा । संभवे वरदूरत्वं त्याज्यस्तत्राधिको गुणः ॥ १३ ॥ बृहस्पतिः -- एकराशौ पृथग्विण्ये पृथग्राशौ तथैकभे । गणनाडीं नृदूरत्वं ग्रहवैरं न चिन्तयेत् ॥ १४ ॥ वराहः - भमेलं चिन्तयेत्प्रीत्यै दंपत्योस्तत्र निर्णयः । तयोर्भराश्योरेकत्वे स्वान्तैक्यात्सा गरीयसी ॥। १५ ।। द्विर्द्वादशं नृदूरत्वं नाडीगणभयोनिता । न चिन्त्या खगवैरं च राशिकूटोत्तमं द्वयोः ॥ १६ ॥ एकनक्षत्रे विशेषमाह भृगुः -- रोहिण्यार्द्रामधेन्द्राग्निविष्य श्रवण पौष्णभम् । उत्तरा प्रोष्ट - पाञ्चैव नक्षत्रैक्येऽपि शोभना || १७ || विधिरत्ने - रोहिण्यार्द्रा मधेन्द्रानितिष्यश्रवणपौष्णभम् | आहिर्बुध्न्यं तथाऽष्टौ च शुभं भवति नान्यथा ।। १८ ।। कालनिर्णये-विशाखिकार्द्राश्रवणप्रजेशतिष्यान्त्यतत्पूर्वमघाः प्रशस्ताः । स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति संगिरन्ते ॥ १९ ॥ अजैकपान्मित्रवसुद्दिदैवप्रभञ्जनान्त्यार्कभुजङ्गमानि । मुकुन्दनीवान्तकभानि नूनं शुभानि योषिन्नरजन्मभैक्ये ॥ २० ॥ दंपत्योरेकनक्षत्रे भिन्नपादे शुभावहम् । दंपत्योरे - कपादे तु वर्षान्ते मरणं ध्रुवम् ॥ २१ ॥ अथैकांशकचेऽपि प्रवृत्तिमाह --- पराशरः प्राह नवांशभेदादेर्क्षराश्योरपि सौमनस्यम् । एकांशकत्वेऽपि वसिष्ठशिष्यो नैकत्र पिण्डे किल नाडिवेधः || २२ || नाग्निर्दहत्यात्मतनुं तथाहि द्रष्टा स्वदृष्टे - नहि दर्शनीयः | एकांशकत्वेऽपि समप्रभावान्न भर्तृभार्याव्यवहारसिद्धिः ||२३|| ज्योतिष्प्रकाशे—केचिन्नेच्छन्ति चैकांशं केचिदिच्छन्ति मेलकम् । तत्राप्यङ्घ्रर्घीसान्यं त्यजेन्नो भिन्ननाडिकम् ॥ २४ ॥ एकराशौ महाप्रीतिश्चतुर्थदशमे सुखम् । तृतीयैकादशे वित्तं सुप्रजाः समसप्तके ॥ २५ ॥ समसप्तकेऽप्यशुभदौ सिंह पाणिपीडने कथितौ ||२६|| अन्यच्च - मकरे कर्कटे चैव कुम्भे सिंहे तथैव च । परस्परं सप्तमे च वैधव्यं तु विनिर्दिशेत् ॥ २७ ॥ निर्धनत्वं वियोग वा मेले द्विर्द्वादशे भवेत् । त्रिकोणे त्वनपत्यत्वमपमृत्युः षडष्टके || २८ || योनिनाडीगणानां च शुद्धया तद्राशिकूटकम् । युक्तं श्रेष्ठं गुणाभावे खेटमैत्र्या भवेच्छुभम् ॥ २९ ॥ गर्गः-न खेटमैत्रं नो राश्यं न वर्णो न च तारकाः । सद्भकूटे परा प्रीतिर्न सा वज्रेण भिद्यते ॥ ३० ॥ सदाशिकूटं ग्रहमैत्रयुक्तं शुभं भवेद्य
Aho! Shrutgyanam