________________
१४२
श्रीशिवराजविनिर्मितो
अथ. ताराः । वरभागणयेद्यावत्कन्यः कन्यभादपि । वरभं नवहच्छेषं ताराः सन्तिः परस्परम् ॥१॥ शुभदा जन्मतारा स्याद्वयोरेकर्भवर्जिता । निन्यास्त्रिपञ्चसप्त स्युः शेषाः श्रेष्ठा भकूटके ॥ २ ॥.
अथ योनिः। वारुणाश्विनयोरश्वयोनिर्याभ्यान्त्ययोगजः । पुष्यकृत्तिकयोमपः सर्पो रोहिणिसौम्ययोः ॥ १ ॥ मूलाईयोः शुनो योनिर्बिडालो दितिसार्पयोः । मघाभगक्षयोराखुरयमोपान्त्ययोः पशः ॥२॥ चित्राविशाखयोव्याघ्रो.महिषः स्वातिहस्तयोः । कर्णाप्ययोर्वानरश्च ज्येष्ठानूराधयोगः ॥ ३ ॥ विश्वाभिजितोर्वभ्रुः सिंहोऽजाध्रिधनिष्ठयोः । पशुपालकयोक्ष्यिं दंपत्योनेपभूत्ययोः ॥ ४ ॥ गोव्याघ्रमश्वमहिषं श्वैणं गजसिंहमाखुमार्जारम् । अहिबभ्रु वानराज महत्त्यजेत्पुस्त्रियो(रम् ॥ ५॥ महद्वैरं सदा त्याज्यं लोकतोऽन्यच्च चिन्तयेत् । तद्ग्रन्था-- न्तरतो ज्ञेयं न लोकव्यवहारतः ॥ ६॥ तद्यथा, गर्गसंहितायाम्-एकयोनिषु कलहो गजयोः सिंहयोः शुनोः । महवरेऽपि समता महिषस्य कपेस्तथा ॥७॥ केचित्स्वभावतः क्रूराः केचिच्छान्तास्तथा समाः । योनिसत्त्वा भजन्त्यत्र स्वस्वशीलं तथा मिथः ॥८॥ सद्भकूटे योनिवरं मृत्युदं च परित्यजेत् । तत्र चेद्यहयोः सख्यं नातिदुष्टं विदर्बुधाः ॥ ९ ॥ ज्योतिष्प्रकाशे-आग्नेयं मृत्युभं पूफा तथोपान्त्यद्वयं पृथक् । मैत्रोऽप्याभिजिदेषु स्त्री योनिः शेषेषु ना स्मृतः ॥ १० ॥ सदसद्राशिकूटेऽपि योनिवैरं न दोषकृत् । यदि स्यादबलायोनिः पुंसो योनि-- बलीयसी ॥ ११ ॥ योनिवैरं सदा त्याज्यं स्त्रीपुंसोभिन्नलिङ्गयोः । एकलिङ्ग:जयोः प्रोक्तं मध्यमं नातिदोपदम् ॥ १२ ॥
अथ ग्रहसख्यम् । भौमः शुक्रो बुधश्चन्द्रो. भानुसौन्यौ भृगुः कुजः । गुरुमन्दः शनिर्जीवो मेंषादीनामधीश्वराः ॥ १॥ यवनसंहितायां-मित्राण्याद्गुरु ज्यौ ज्ञसितौ च विमानवः । व्यारा व्यर्केन्दवो व्यर्कचंद्रारास्तु परेऽरयः ॥ २॥ सत्यमतं-शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेस्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः । जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ मित्रे
१ क. चंद्रतरा।
Aho! Shrutgyanam