________________
ज्योतिर्निबन्धः ।
१४१
सुखसंतानवृद्धये || १ || पटलसारे-यद्भकूटं विपक्षाभ्यां सगुणं स्यात्तदुत्तमम् । एकेन मध्यमं हीनं केऽप्याहुस्तदभावतः || २ || वर्णश्च वश्यं च मिथश्च तारा योनिश्च मैत्री खगयोर्गणश्च । भमेलको नाडिकशुद्धिरेते यथोत्तरं स्युर्वलिनोऽष्ट भेदाः ३ || एतदष्टभेदं षट्त्रिंशद्गुणं सद्राशिकूटं ज्ञेयम् । वर्णश्च वश्यं वरदूरतारा योनिर्गुणः खेटसुहृत्त्वमेव । राशिव नाडी नवभेदकं स्यादसद्भकूटे च विलोकनीयम् ॥ ४ ॥ असद्राशिकूटे नवभेदं पञ्चचत्वारिंशद्गुणं ज्ञेयम् । पुनरन्येषां मतं विप्राणां दशकूटं स्यात्क्षत्रियाणां तथाष्टकम् । वैश्यानामपि षड्भेदं शूद्राणां च चतुष्टयम् ॥ ५ ॥ वर्णो वश्यं नृदूरं च वल्लभत्वं च तारकाः। योनिर्मित्रं गणो राशिर्नाडिकेति क्रमाद्दश ॥ ६ ॥ तत्र दूरद्वयं हित्वा कूटं भेदाटकं भवेत् । तारादिषट्कं पड्भेदं परं योनिचतुष्टयम् ॥ ७ ॥ तत्रापि मुख्यभेदानाह - नाडीमैत्रे वर्णगणौ राशिभे वश्ययोनिके । वर्णेष्वीक्ष्यं तु मुख्यत्वाच्छेषाणां दूरवर्गकौ ॥ ८ ॥
इति राशि भेदाः ।
अथ वर्णविचारः ||
स्वराशिसंख्या दंपत्योर्वेदाप्ता शेषतः फलम् । उत्तमं स्यान्नृशेषेऽल्पे मध्यं तुल्येऽधिकेऽधमम् || १ || मीनालिकर्कटा विप्रा नृपाः सिंहाजधन्विनः । कन्यानक्रदृषा वैश्याः शूद्रा युग्मतुलाघटाः || २ || वरे वर्णाधिके प्रीतिरुत्तमा स्त्री वरानुगा । समवर्णे मिथः सख्यं हीने स्नेहो न जायते ॥ ३ ॥
अथ वश्यम् ||
तत्र राशिस्वरूपं - मत्स्यो घटी नृयुगलं सगदं सवीणं चापी नरोऽश्वजघनो मकरो मृगास्यः | तौली ससस्यदना लवगा च कन्या शेषाः स्वनामसदृशाः समसंचराः स्युः ॥ १ ॥ सर्वे वश्या नृजातेस्तु भक्ष्यस्थाने जलोद्भवाः । सिंह हित्वाऽथ सिंहस्य वश्यास्ते वृश्चिकं विना || २ || मुहू दर्पण - अलिमृगपती तौलीन्द्व वधूमलिधन्विनौ वणिगधिपतिं वीणामीनों मृगं युवतीन्दुभे । पुनरनिमिषं मेषोपान्त्यामजं मकरं क्रमात्पदपरिमितान्राशीन्वश्यानजादिषु मन्वते || ३ || गर्गः – सिंहाली कर्कजूकाँ च कन्या वृश्चिककार्मुकौ । तुला मीनयम क्रः कन्याकर्कटको तिमिः || ४ || भेषकुम्भावजो नक्रो मेषादेर्वश्राशयः । एतानि वश्यकूटानि दंपत्योः शुभसंपदे ॥ ५ ॥
१ क. ग. वर्णको ।
Aho! Shrutgyanam