________________
१३८
श्रीशिवराजविनिर्मितोस्तथा ॥३०॥ मिलद्भयुग्मिका कामा लन्बोष्ठी शूर्पकर्णिका । वक्रास्यनासिका चातिमौना त्याज्याऽतिभीषणा ॥ ३१॥ श्लिष्टान्यङ्गुलिमध्यानि द्रव्यसंचयहे. तवे । तानि चेच्छिद्रयुक्तानि त्यागशीलकराणि च ॥३२॥ यस्याः केशांशुकस्पशान्म्लायन्ति कुसुमस्रजः । स्नानाम्भसि विपद्यन्वे बहवः क्षुद्रजन्तवः॥३३॥ धीयन्ते मत्कुणास्तल्पे तथा यूकाश्च वाससि । चौर्यान्नमक्षिणी शौचहीना त्याच्या नितम्बिनी ॥ ३४ ॥
इति सामुद्रिकलक्षणानि ।
अथ प्रसङ्गेन स्वस्थारिष्टानि । पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् । आयुहीननराणां च लक्षणैः किं प्रयोजनम् ॥ १॥ स्वप्नो निमित्तं शकुनः स्वकर्म शारीरमागन्तुकमद्भुतानि । दोषाभिचारग्रहचारकालाः काम्यानि दैवं विविध फलानि ॥२॥ फलं यदि प्राक्तनमेव तत्कि कृप्याद्युपायेषु परः प्रयत्नः । श्रुतिः स्मृतिश्चापि न वा निषेधविद्यात्मके कर्मणि किं निषण्णा ॥३॥ अरुन्धती ध्रुवं चैव विष्णोस्त्रीणि पदानि च । आयुहींना न पश्यन्ति चतुर्थे मातृमण्डलम् ॥ ४ ॥ देहेऽप्यरुन्धती जिह्वा ध्रुवो नासाग्रमुच्यते । भ्रुवोर्विष्णोः पदं मध्यं तारका मातृमण्डलम् ॥ ५ ॥ आकीर्णश्रवणो यस्तु न घोषं शृणुयात्तथा । नभोमन्दाकिनीमिन्दोश्छायां नेक्षेद्गतायुषः ॥ ६॥ हकारः शीतलो यस्य सकारोऽग्निसमप्रभः । लक्षणं त्वीदृशं दृष्टं तस्याऽऽयुः स्यात्समार्धकम् ॥ ७ ॥ स्थूलो वाऽपि कृशोऽकस्मादरिद्रो वा धनी भवेत् । यो मुक्त्वा न धृति लेभे स याति यममन्दिरम् ॥ ८ ॥ पांसुपकादिषु न्यस्तं खण्डं यस्य पदं भवेत् । पुरतः पृष्ठतो वाऽपि सोऽष्टो मासान्न जीवति ॥ ९ ॥ संसृज्यते न सलिलैनलिनीदलबत्तनुः । स्नानमाचरतो यस्य पण्मासान्न स जीनति ॥ १० ॥ स्नानान्बुलिप्तमात्रस्य यस्योरः माक् प्रशुष्यति। गानेष्वाट्टैषु सर्वेषु सोऽधमासं न जीवति ॥ ११ ॥ जलादशोदिपु च्छायां विकृतां यः प्रपश्यति । संस्विद्यते ललाटं वा तस्य मृत्युरुपस्थितः॥ १२ ॥ न मान्त्यङ्गलयस्तिस्रो मुखे यस्य स नश्यति । उर्व तियेगधो दृष्टियस्य स्यात्सोऽपि मृत्युभाक् ॥ १३ ॥ नयनान्ते विनिष्पीड्य यस्तु तेजो न पश्यति । मयूरचन्द्रिकाकारं स सप्ताहाद्विपद्यते ॥ १४ ॥ गन्धर्वनगरं पश्येद्दिवा नक्षत्रमण्डलम्। परचेत्रेषु चाऽऽत्मानं न पश्येन स जीवति ॥१५॥ सरटः कङ्ककाकाया गोधाद्या यदि मध्यमाः । जीवाः शीर्षे पतस्येव तदा जीवितसंक्षयः ॥ १६ ॥
Aho ! Shrutgyanam