SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। १३७ यस्य स पुण्यवान् ॥ ८॥ उरोविशालो धनवान्हनी शीर्षेऽपराजितः । बहुपुत्रः कटिस्थूलो विशाल चरणो धनी ॥ ९ ॥ चक्षुःस्नेहे च सौभाग्यं दन्तस्नेहेन भोजनम् । वपुःस्नेहेन सौभाग्यं पादस्नेहेन वाहनम् ॥ १० ॥ उलूकाक्षाश्च काकाक्षा मण्डूकाक्षाश्च ये नराः । अल्परोमकपोलाश्च ते सर्वे पापबुद्वयः ॥११॥ विस्वराः काकनादाश्च केकरा वक्रनासिकाः । शिराला रोमशा हस्वोत्तरोष्ठास्ते हि पापिनः ॥ १२ ॥ पितृशीलोत्तमा कन्या मातृशीलो वरस्तथा । समपृष्ठस्तुल्यरूपो विवाहः सुखदो भवेत् ॥ १३ ॥ शङ्खपम यवच्छत्रमालामत्स्यब्वजादयः। पादे पाणी भवन्त्येव राज्ञा तद्योषितां तथा ॥ १४ ॥ व्यास:मार्जारपिङ्गला नारी विषकन्येति कीर्तिता । सुवर्णपिङ्गला नारी नातिदुष्टा परे जगुः ॥ १५ ॥ कृष्णजिला चः लन्बोष्ठी पिङ्गाक्षी घर्घरस्वरा । त्याज्या यस्याश्च पादौ च कुचावोष्ठों च रोमशौ ॥ १६ ॥ विरलाङ्गुलिदन्ता च कुचगण्डबृहत्त्वचा । कृष्णतालुः परित्याज्या व्यङ्गाङ्गी पितृमातृतः ॥ १७ ॥ कनिष्ठाऽनामिका यस्याः पादे मध्यामिका तथा । भूमि न स्पृशते सा स्त्री विज्ञेया व्यभिचारिणी ॥ १८ ॥ पादप्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत् । न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥ १९ ॥ उदरे श्वशुरं हन्ति ललाटे हन्ति देवरम् । स्फिचौ पति लम्बमाने धनं कूर्मोदरी हरेत् ॥ २० ॥ पृष्ठावर्ता पति हन्ति नाभ्यावर्ता पतिव्रता । कट्यावर्ता तु स्वच्छन्दा स्कन्धावर्ताऽर्थभागिनी ॥ २१ ॥ सुखचारा सुवेषा च मृदङ्गी चारुभाषिणी । प्रशस्ता सुगतिः कन्या या च दृङ्मनसोः प्रिया ॥ २२ ।। मण्डूककुक्षिका नारी न्यग्रोधपरिमण्डला। एक जनयते पुत्रं स तु राजा भविष्यति ॥२३॥ वराह:-मध्याजुलीया मणिबन्धनोत्था रेखा गता पाणितलेऽङ्गानानाम् । उध्वं गता पाणितलेऽथवा या पुंसोऽथवा राज्यसुखाय सा स्यात् ।। २४ । कनिष्ठिकामूलभवा गता या प्रादेशिनीमध्यमिकान्तरालम् । करोति रेखा परमायुषं तं प्रमाणहीनाऽर्थत उनमायुः ॥ २५ ॥ कलत्रकान्तयोः संख्यां जीविताख्यकनिष्ठयोः । मध्यं विचिन्तयेदक्षे वामहस्ते नरस्त्रियोः ॥ २६ ॥ अङ्गुष्ठमूले प्रसवस्य रेखाः पुत्रा बृहत्यः प्रमदाश्च तन्व्यः । अच्छिन्नदीर्घाश्च चिरायुपः स्युः स्वल्पायुपश्छिन्नलघुप्रमाणाः ॥ २७ ॥ अरेखं बहुरेखं वा येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःस्वा दुःखिता नात्र संशयः ॥ २८ ॥ केशसंपल्लवा रेखा कुर्याच्छि. नायुपः क्षयम् । मणिबन्धोन्मुखा वृद्धयै विपदेऽङ्गुष्ठसंमुखा ।। २९ ॥ मत्स्यः करतले यस्य स नरो बढुकोशवान् । भाग्यरेखा सुतीक्ष्णाग्रा शुभा छत्राकृति Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy