SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । १३५ तथा कपिराणस्य च । विवाहो न विधेयः स्यादन्योन्यं तु कदाचन ॥ ४४ ॥ मलस्य गणस्यापि विरूपस्य गणस्य च । परस्परं न कुर्वीत पाणिपीडनसक्रियाम् ॥ ४६ ॥ अनाप्तृयोराकुलयः श्वातयो राजचारयः । सरवावाहिजा - श्चैव वाहवस्तदनन्तरम् || ४७ ॥ तथाचाशुशयः प्रोक्ताः सैरन्थ्यो राजसेवकाः । स्वापलिङ्गश्च लौगाक्षिस्तथैव शरवन्दकाः ॥ ४८ ॥ एते त्रयोदश प्रातर्वसिष्ठा निशि कश्यपाः । गायत्रीयोनिसंबन्धावङ्गीकृत्य प्रवर्तकाः ॥ ४९ ॥ अहर्वसिgri रात्रौ कश्यपत्वमपि स्वयम् । तेषां गोत्रत्रयं मुक्त्वा वासिष्ठं काश्यपं तथा । सर्वत्रापि विवाह्याः स्युरिति वेदविदो विदुः ॥ ५० ॥ यत्तु स्मृत्यन्तरं - सावित्रीं यस्य यो दद्यात्तत्कन्यां न विवाहयेत् । तद्गोत्रे तत्कुले वाऽपि विवाहो नैव दोषकृत् ॥ ५१ ॥ इति तत्स्वगोत्र ( त्रा) ज्ञातृविषयम् । गुरोः सगोत्रत्रप्रवरा नोद्वाह्याः क्षत्रवैश्ययोः । स्वगोत्रा ( स्या ) नभिज्ञैश्व विप्रेराचार्यगोत्रजाः ॥ ५२ ॥ द्वयामुष्यायणकाः सर्वे दत्तकक्रीतकादयः । गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशैशिरयोस्तथा ॥ ५३ ॥ असंप्रज्ञातबन्धूनामाचार्यप्रवराः स्मृताः । पक्षे चास्मिन्विवाहोप सगोत्रैः सह नेष्यते ॥ ५४ ॥ येऽत्र समवरां विवहेयुस्तेषां निष्कृतिरुच्यते । संग्रहे - सगोत्रां समानप्रवरां कामतः परिणीय प्रजामुत्पाद्य गुरुतल्पगतव्रतं चरेत् । प्रजां चाण्डालेषु निक्षिपेत् । अकामतस्त्वब्दकृच्छ्रं प्रजाया भारद्वाजगोत्रान्तर्भावः । प्रजानुत्पादे चान्द्रायणम् । विवाहमात्रे कृच्छ्रं चरेत् । सर्वत्र व्रतान्तेऽष्टोत्तरशतं समिधां होमः । परित्यक्तां वां जननीवद्रक्षेदिति । इति गोत्रप्रवरनिर्णयः । अथ वरगुणाः । कुलं शीलं वपुर्विद्या वयो वित्तं सनाथता । गुणाः सप्त वरे यस्मिंस्तस्मै कन्या प्रदीयते ॥ १ ॥ ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः । कन्यादाने तथा श्राद्धेन विद्या तत्र कारणम् ॥ २ ॥ कारिका निबन्धे – अन्धो मूकः क्रियाहीनश्रापस्मारी नपुंसकः । दूरस्थः पतितः कुष्ठी दीर्घरोगी वरो न सन् ॥ ३ ॥ नात्यासन्ने नातिदूरे नात्याढ्ये नातिदुर्बले । वृत्तिहीने च मूर्खे च षट्सु कन्या न दीयते ॥ ४ ॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां न देया जातु कन्यका || ५ || यस्याप्स प्लवते वीजं हादि मूत्रं च फेनिलम् । १. 'नाप्नुयो । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy