________________
१३०
श्री शिवराजविनिर्मितो
सिताष्टमी || ६ || श्रावणे मास्यमावास्या फाल्गुने मासि पूर्णिमा | आषाढे कार्तिके मासि चैत्रे ज्येष्ठे च पूर्णिमा । मन्वादयः स्नानदानश्राद्धेष्वत्यन्तपुण्यदाः ||७|| संग्रहे- मार्गशीर्षे तथा पौषे माघमासे तथैव च । तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षे तु सूरिभिः ।। ८ ।। सिता ज्येष्ठे द्वितीया तु आश्विने दशमी सिता । चतुर्थी द्वादशी माघ एताः सप्तपदाः स्मृताः || ९ || चातुर्मास्यद्वितीया गर्गेणेोक्ताः-शुचावूर्जे तपस्ये च द्वितीया च विधुक्षये । चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः ॥ १० ॥
इत्यनध्यायाः ।
अथ च्छुरिकाबन्धनम् 1
नारदः- - छुरिकाबन्धनं वक्ष्ये नृपाणां प्राकरग्रहात् । विवाहोक्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे ॥ १ ॥ जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते । मौजीबन्धर्क्षतिथिषु कुजवर्जितवासरे ॥ २ ॥ संग्रहे- शूद्राणां राजपुत्राणां मौजीभावे
बन्धनम् । मौञ्जबन्धोक्ततिथ्यादी कार्य भौमदिनं विना ॥ ३ ॥ नारदः'धनत्रिकोण केन्द्रस्यैः शुभैख्यायारिगैः परैः । छुरिकाबन्धनं कार्यमर्चयित्वा सुरापिन् ॥ ४ ॥ अर्चयेच्छुरिकां सम्यग्देवतानां च संनिधौ । ततः सुलग्ये बनीयात्कयां लक्षणसंयुताम् ॥ ५ ॥ तस्यास्तु लक्षणं वक्ष्ये यदुक्तं ब्रह्मणा पुरा । संमितं छुरिकायामं विस्तारेणैव ताडयेत् || ६ || भाजितं गजसंख्यैश्च अङ्गुलान्प (ली: परिकल्पयेत् । शेषं चैव फलं वक्ष्ये ध्वजाये धनवान्भवेत् ॥७॥॥ धूमाये मरणं सिंहे जयः श्वायेऽतिरोगिता | धनलाभो हृषेऽत्यन्तं दुःखी भवति गर्दभे ॥ ८ ॥ गजायेऽत्यन्तसंप्रीतिर्ध्वाङ्क्षे वित्तविनाशनम् । आयामार्धाग्रविस्तारप्रमाणेनैव ताडयेत् ॥ ९ ॥ तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुना
नम् । खड़पुत्रियोर्मानं गणयेत्स्वाङ्गुलेन तु ॥ १० ॥ मानाङ्गुलेषु पर्यायानेकादशमितांस्त्यजेत् । स्वामिनोऽङ्गुलिभिर्गुण्यं शस्त्रं मुष्टिं विहाय तु ॥ ११ ॥
मानं विभजेद्रुद्रैः शेषाङ्कस्य फलं क्रमात् । पुत्रलाभः शत्रुवृद्धिः स्त्रीलाभो मनं शुभम् ॥ १२ ॥ अर्थहानिश्वार्थवृद्धिः प्रीतिः सिद्धिर्जयः क्षितिः । स्थितो ध्वजे वृषाये वा प्रष्टा चेत्पूर्वतो वणी || १३ || सिंहे गजे मध्यभागे त्वन्त्यभागे वाकयोः । धूमगर्दभयोनैव व्रणं श्रेयोऽन्त्य भागजम् ॥ १४ ॥
इति च्छुरिकाबन्धनम् |
Aho! Shrutgyanam