SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीशिवराजविनिर्मितोमौढयेऽपि वार्धके वाल्ये नित्यकर्म प्रचोदितम् ॥ १८ ॥ स्मृतिभास्करेऽपि-~ चण्डांशोर्म डलं प्राप्तौ यदा शुक्रबृहस्पती । सर्वकर्मनिवृत्तिः स्यान्नित्यं नैमित्तिकं विना ॥ १९॥ स्मृत्यन्तरेऽपि - नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न विद्यते ॥ २० ॥ एतदधिमासे कर्तव्यमित्याह चन्द्रिकायां ज्योतिष्पराशरः-उपाकर्म तथोत्सर्गप्रसवाहोत्सवाब्दिकाः । मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम् ॥२१॥ उत्तरे मासि कार्यमित्यर्थः । प्रसवाहोत्सवशब्देन जातेष्टिरेव गृह्यते । एतच्च मध्याह्नादूर्ध्वमेव कर्तव्यम् । तथाचोक्तं हेमाद्रौउपाकर्मापराह्ने स्यादुत्सर्गः प्रातरेव च।।इति ॥२२॥गोभिलोऽपि-अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्निके । पूर्वाह्ने तु विसर्गः स्यादिति वेदविदो विदुः॥इति॥२३॥ इत्युपाकरणम् । अथ केशान्तकर्म । केशान्तं षोडशे वर्षे कुर्याच्चौलोक्तभादिके । गुरुशुद्धि विना काले व्रतोते व्रतमोक्षणम् ॥ १॥ अथवा बननक्षत्रवारलग्नेषु शस्यते । गुरोर्गेहान्निवृत्ताना समावर्तनमण्डनम् ॥२॥ नारदः- अथोत्तरायणे शुक्रजीवयोदृश्यमानयोः । द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ ३ ॥ चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु । भेष्वन्दुज्ञार्यशुक्रवारलग्नांशकेष्वपि ॥ ४ ॥ अथवा वस्त्रनक्षत्रवारलग्नांशकेषु च । प्रतिपत्परिक्तामा अष्टमी च दिनक्षयम् । हित्वाऽन्यदिवसे कार्य समावर्तनमण्डनम् ॥ ५ ॥ इति केशान्तकर्म । अथ विद्यारम्भः । विद्यया लुप्यते पापं विद्ययाऽऽयुः प्रवर्धते । विद्यया सर्वसिद्धिः स्याद्विद्ययाऽमृतमश्नुते ॥ १ ॥ द्वितीयजन्मतः पूर्वमक्षराभ्यासमारभेत् । मौञ्जीबन्धनतः पश्चाद्वेदारम्भः प्रशस्यते ॥ २ ॥ कन्या सबले सौम्ये योगे सारस्वताभिधे । गणेशं गिरमभ्यर्च्य सर्वा विद्याः समारभेत् ॥ ३ ॥ बृहस्पतिमतं चैव तदभावेऽधुनोच्यते । सौम्यायने प्रदोषादि चिन्तयेदव्रतबन्धवत् ॥ ४ ॥ मघायाम्यध्रुवानीन्द्रद्वीशानिन्दुकुजार्कजान् । अनध्यायं तदाद्यन्तं त्यक्त्वा विद्या समारभेत्॥५॥ आदित्यादिषु वारेषु विद्यारम्भे फलं क्रमात् । आयुर्जाड्यं मृतिर्मेधा सुधीः प्रज्ञा तनुक्षयः ॥ ६ ।। हस्तत्रिके त्रिके कर्णात्पूर्वासु मृगपञ्चके । मूलाश्विमैत्रपौष्णेषु Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy