________________
१२४
श्रीशिवराजविनिर्मिती
विनाशभम् । मानसं पञ्चविंशक्षै नाऽऽचरेच्छुभमेषु तु ॥ ६१ ॥ संग्रह - पूर्वा ह्रस्तत्रयाद्यैशश्रुतिमूलेषु बढ्वृचाम् । यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः॥ ६२॥ सामगानां हरीशार्कवसु पुष्योत्तराश्विभैः । धनिष्ठादितिमैत्रार्के विन्दुपौष्णेष्वथर्वणाम् ॥ ६३ ॥ नारदः – स्वनीचगे तदंशे वा स्वारिभे वा तदेशके । गुरौ भृगौ वा शाखेशे कलाशीलविवर्जितः ॥ ६४ ॥ स्वाधिशत्रुगृहस्थे वा तदंशे वाऽथवा व्रती । शाखेशे वा गुरौ शुक्रे महापातककुद्भवेत् ॥ ६५ ॥ स्वोच्च संस्थे तदंशे वा स्वराशौ वा त्रिकोषसे । शाखेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिकोणने । अतीव धनवचैव वेदवेदाङ्गपारगः ॥ ६६ ॥ परमोच्चगते जीवे शाखेशे asथवा सिते । व्रती शिशुर्धनाढ्यश्च वेदशास्त्रविशारदः ।। ६७ ।। मित्रराशिगते जीवे तर्दशे वा स्वशाखपे । शुक्रे वा चारसंयुक्ते तदा तत्र व्रती शिशुः || ६८ || स्वाधिमित्रगृहस्थे वा तस्योवस्थे तदंशके । गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः ॥ ६९ ॥ शाखाधिपतिवास्थ शाखाधिपबलं शिशोः । शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते ॥ ७० ॥ तस्माद्वेदांशगे चन्द्रे व्रती विद्याविशारदः । पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः ॥ ७१ ॥ वाकुण्ठ:: श्रुतिमान्वक्ता जडः क्रूरोऽर्थवान्गुणी | क्रूरः पूज्यः खरः प्रेष्यो धीमान्मेषाद्भ
दुः ॥ ७२ ॥ ख्याद्यशैः क्रमात्क्रूरो जडः पापरतः पटुः । यज्वा च दीक्षितो मूर्खः षड्वर्गेणापि तत्फलम् ॥ ७३ ॥ नारदः - श्रवणादितिनक्षत्रे कर्येशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥ ७४ ॥ शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते । लग्ने त्वनैधने सौम्यैः संयुक्ते वा निरीक्षिते ॥ ७५ ॥ इष्टैर्जीवार्कचन्द्राद्यैः पञ्चभिर्बलिभिर्ग्रहैः । स्थानादिवलसंपूर्णेऋतुर्भिर्वा शुभान्वितैः ।। ७६ ।। ईक्षिते वाऽत्रैकविंशन्महादोषविवर्जिते । राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः ॥ ७७ ॥ शुभा नवांशा न तथा ग्राह्यास्ते. शुभराशयः । न कदाचित्कर्कटांशः शुभेक्षितयुतोऽपि वा ॥ ७८ ॥ तस्माद्भो-. मिथुनान्त्याश्वतुला कन्यांशकाः शुभाः । एवंविधे लग्नगते नवांशे व्रतमीरितम् ॥ ७९ ॥ त्रिषडायगतैः पापैः पडष्टान्त्यविवर्जितैः । शुभैः षष्ठाष्टलग्नान्त्यव -- जितेन हिमांशुना ॥ ८० ॥ संग्रह - केन्द्रस्थितैरिनाद्यैर्नृपसेवी विक्रियोऽखवृ-विश्व | वेदाभ्यासी यज्वा क्रतुकर्ता हीनसेवको भवति ॥ ८१ ॥ सिते त्रिकोणगे चन्द्रे शुक्रांशे लग्नगे गुरौ । उपनीतो भवेद्विप्रो वेदशास्त्रार्थपारगः ॥ ८२ ॥ चन्द्रकरास्तनौ नेष्टाः सर्वे रन्ध्रे व्यये कविः । सितेन्दुलग्नपाः षष्ठे मौञ्जीविद्यादिकर्मसु ॥ ८३ ॥ रविः खायगतः ९० । ११ श्रेयान् व्ययाष्टतनुगः १२/८/१ शशी । कुजार्किराहुशिखिनस्त्रिषडायगताः शुभाः ॥ ८४ ॥ अनिष्ठस्थानगो
Aho! Shrutgyanam