________________
ज्योतिर्निबन्धः।
१२३ कुमारे वयसाधिके ॥ ४० ॥ कृष्णे भूनेत्रवह्नीपुतियो स्वेशे बले सति । संकटादौ व्रतं कार्यमिति प्राह बृहस्पतिः ॥४१॥ नारदः-आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः । बारौ तौ मध्यफलदावितरौ. निन्दितौ व्रते ॥ ४२ ॥ सर्वेषां जीवशुक्रज्ञवाराः: शस्ता व्रते तथा । चन्द्राकौं मध्यमौ ज्ञेयो सामबाहुजयोः कुजः ॥ ४३ ॥ वारौ मन्दारयोज्यौ कृष्णे वयाँ निशापतिः । अस्तंगतस्य सौम्यस्य वारो वयों द्विजन्मनि ॥४४॥ त्रिधा विभज्य दिवसं तत्राऽऽदौ कर्म दैविकम् । द्वितीये मानुषं कार्य तृतीयेऽशे च पैतकम् ॥४५॥ चतुर्दशीद्वयं चैव प्रतिपच्चाष्टमी तथा । पक्षयोरुभयोरेवमनध्यायाष्टकं विदुः ॥ ४६॥ पूर्वापरतिथिभ्यां तु तदुक्तं मौञ्जिबन्धने । त्याज्या अन्येऽप्यनध्यायाः परित्यक्तास्तु केवलाः ॥४७॥ अष्टकासु च सर्वासु युग्ममन्वन्तरादिषु । अनध्यायं प्रकुर्वीत तथा सोपपदास्वपि ॥४८॥ अयने विषुवे चैव सूतके मृतके तथा । तात्कालिकेऽप्यनध्याये प्रदोषेऽध्ययनं त्यजेत ॥४९॥ ज्ञेयो गलग्रहः कब्धी कामाद्रिभ्यां तिथित्रये। मौञ्जीबन्धे च विद्यायां षष्ठी विद्यासु न व्रते ॥ ५० ॥ तृतीया प्रहरान्न्यूना द्वादशी प्रहरद्वयात् । षष्ठी रात्रे: साधयामात्प्रदोषो जायते तदा ॥ ५१ ॥ कारिकानिबन्धे-अनध्यायस्य पूर्वेधुरनध्यायात्परेऽहनि । व्रतबन्धं विसर्ग च विद्यारम्भं न कारयेत् ॥ ५२ ॥ रोमसंहितायां-व्रतस्य पूर्वेधुरनिष्टकालो ह्यनिष्टकारी यजुषां बटूनाम् । तदह्नि दौष्टयं खलु सामगानामाथर्वणानामपरेऽह्नि दौष्टयम् ॥ ५३ ॥ तद्दिनगतैष्य-- दिवसाशुद्धानध्यायकमणि माहुः। बचबटूपनीत्यां कात्यायनशौनकात्रेया: ॥५४॥ वेदव्रतोपनयने स्वाध्यायाध्ययने तथा । न दोषो यजुषां सोपपदास्व-- ध्ययनेषु च ॥ ५५ ॥ मारम्भे सर्वविद्यानामनध्यायं विवर्जयेत् । नष्टं बुधं च विबलं लग्नं क्षीणं विधुं तथा ॥५६।। मनुः-या चैत्रवैशाखसिता तृतीया माघेडपि सप्तम्यथ फाल्गुनस्य । कृष्णद्वितीयोपनये प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रवर्यैः ॥ ५७ ॥ एतन्नित्यानध्यायविषयम् । अन्यथा माघे पञ्चम्यादिनिषेधः प्रसज्येत । माघस्याऽऽद्या द्वादशी च द्वितीया वा कृष्णा फाल्गुनस्य द्वितीया । चैत्रे वैशाखे [च ] शुद्धा तृतीया ज्येष्ठे वा: शुक्लपक्षद्वितीया ॥ ५८ ॥ नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयनं कार्य विद्यारम्भं न कारयेत् ॥ ५९ ॥ नारदः--श्रेष्ठान्यर्कत्रयांत्येज्यचन्द्रादित्युत्तराणि च । विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने ॥ ६० ॥ जन्मभादशमं कर्म संघातच षोडशम् । अष्टादशं सामुदायं त्रयोविंशं
१ क. 'घातं चैव षो।
Aho! Shrutgyanam