________________
१२२
श्रीशिवराजविनिर्मितीसस्योपनयनं शुभम् ॥ १७ ॥ जन्मभाडुष्टी सिंह नीचे वा शत्रुभे गुरौ । मौजीवन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ ॥ १८ ॥ हरिनीचारिभागेऽपि व्रतोद्वाहादि मङ्गलम् । न निषिद्धं यदि स्वोच्चे स्वभे वा संस्थितो गुरुः ॥ १९ ॥ गोचरेऽपि सुराचार्यो वेदवर्णेश्वरोऽथवा । अशुभोऽपि शुभो ज्ञेयो यदि स्वोच्चे स्वभे स्थितः ॥ २० ॥ मुख्यकालस्तु बलवान्व्रते गोचरशुद्धितः । यतो निषिद्धवर्षस्य शान्तिनों दृश्यते कचित् ॥ २१ ॥ मीनस्थे पद्मिनीमित्रे नीचेरिभे च वाक्पतौ । व्रतादिषु निरोधः स्याद्विन्ध्यस्योत्तरवासिनाम् ॥ २२ ॥ नारदः-दृश्यमाने गुरौ शुक्रे शाखेशे चोत्तरायणे। वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात् ॥ २३ ॥ शरद्ग्रीष्मवसन्तेषु व्युत्क्रमात्तु द्विजन्मनाम् । मुख्य साधारणं तेषां तपोमासादिपञ्चसु ॥ २४ ३३ वसिष्ठःवसन्तश्चैत्रवैशाखौ ग्रीष्मः शुक्रः शुचिस्तथा । इपोजों च शरत्त्विन्द्रमासाः श्रौतादिकर्मणि ॥ २५॥ नारदः-स्वकुलाचारधर्मज्ञो माघमासेऽथ फाल्गुने । विधिज्ञश्वार्थश्चैित्रे वेदवेदाङ्गपारगः ॥ २६ ॥ वैशाखे धनवान्वेदशास्त्रविद्याविशारदः। उपनीतः कलाढ्यश्च ज्येष्ठे विधिविदां वरः ॥ २७ ॥ गर्ग:----ज्येष्ठे मासे विशेषेण सर्वज्येष्ठस्य चैव हि । उपनीतस्य च शिशोर्जडत्वं मृत्युरेव च ॥ २८॥ संग्रहकारः-विवाहे चोपनयने जन्ममासं विवर्जयेत् । विशेषाजन्मपक्षं तु वसिष्ठायैरुदाहृतम् ॥ २९ ॥ नारदः-शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा। त्रयोदशी च दशमी सप्तमी व्रतबन्धने ॥ ३० ॥ श्रेष्ठा त्वेकादशी षष्ठी द्वादश्येतास्तु मध्यमाः। एकां चतुर्थी संत्यक्त्वा ( ज्य) कृष्णपक्षेऽपि मध्यमाः। आपञ्चम्यस्तु तिथयः पराः स्युरतिनिन्दिताः ॥ ३१ ॥ ज्योतिर्नसिंहःतृतीया पञ्चमी पष्ठी द्वितीया चापि सप्तमी । पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः ॥ ३२ ॥ धर्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा । कृष्णत्रयोदशी केचिदिच्छन्ति मुनयस्तथा । द्वादश्येकादशी चैव मध्यमे च प्रचक्षते ॥ ३३ ॥ बृहस्पतिरपि-शुक्लपक्षे शुभः प्रोक्तः कृष्णे चान्त्यत्रिकं विना॥३४॥ संग्रहकार:-चन्द्र जीवे च वेदेशे वणशे च बलान्विते । कृष्णपक्षे व्रतं शस्तं द्वित्रिपञ्चमिते तिथौ ॥ ३५ ॥ कृष्णे कामद्वये देशे शुभा मौञ्जीति यद्वचः । तत्पुनःप्राप्तसंस्कारविषय संकटाहते ॥ ३६॥ अजिनं मेखला दण्डो भैक्ष्यचर्याव्रतानि । निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्माण ॥ ३७ ॥ प्रदोषे निश्यनध्याये मन्दे कृष्णे गलग्रहे । मधुं विना चोपनीतः पुनःसंस्कारमर्हति ॥ ३८ ॥ यो न मन्त्रः स्वशाखोक्तः संस्कृतो नाधिकारिणा । नासौ द्विजत्वमामोति पुनःसंस्करणं विना ॥ ३९ ॥ व्रतं शुक्ले त्रिपञ्चाङ्गदशेशार्कमिते तिथौ । देयं द्विसप्तकामेषु
Aho! Shrutgyanam