________________
१२०
श्रीशिवराजविनिर्मितो
पित्रोश्च जीवतोः । मुण्डनं सर्वतीर्थेषु न कुर्यादुर्विणीपतिः ॥ ७ ॥ अन्तरस्यां तुजायायां तीर्थे क्षौरं न कारयेत् । प्रेतवाहादिकं चैव सीमन्तोन्नयनादनु ॥८॥ बृहस्पतिः - राजकार्ये नियुक्तानां नराणां भूपसेविनाम् । श्मश्रुलोमनखच्छेदे नास्ति कालविशोधनम् ॥ ९ ॥
इति क्षौरनिषेधः ।
अथाक्षरारम्भविधिः ।
श्रीधरीये-उदग्गते भास्वति पञ्चमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम् । सर स्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात् ॥ १ ॥ विधिरने-वालस्य पञ्चमे वर्षे प्राप्ते भानौ मृगादिके । आरभेताक्षरविधिं शुभे काले यथोदिते ॥ २ ॥ बृहस्पतिः - द्वितीयजन्मतः पूर्वमारभेताक्षरान्सुधीः ॥ ३ ॥ नृसिंहः- अक्षरस्वीकृतिः मोक्ता प्राप्ते पञ्चमहायने । उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ||४|| विश्वामित्र:-प्राप्ते तु पञ्चमे वर्षे त्वसुप्ते च जनार्दने । विद्यारम्भस्तु कर्तव्यो यथोक्तविधिवासरे ॥ ५ || आषाढशुक्लद्वादश्यां शयनं कुरुते हरिः । निद्रां त्यजति कार्तिक्यां तयोः संपूज्यते हरिः ॥ ६ ॥ हस्तादित्यसमीरमित्र पुरुजि - त्पौष्णाश्विचित्रांयुतेष्वारार्त्त्यशदिनोदयादिरहिते चांशस्थिते चोभये । पक्षे पूर्ण - निशाकरे प्रतिपदं रिक्तां विहायाष्टमीं षष्ठमिष्टमशुद्धभाजि भवने प्रोक्ताऽक्षरस्वीकृतिः ॥ ७ ॥
इत्यक्षरारम्भविधिः |
अथाङ्कुरार्पणम् ।
नारदः - कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरार्पणम् । नवमे सप्तमे वाऽपि पञ्चमे दिवसेऽपि वा ॥ १ ॥ तृतीये वीजनक्षत्रे शुभवारे शुभोदये । सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः ॥ २ ॥ आशिषो वाचनं कुर्यात्पुण्यं पुण्याङ्गनादिभिः । सहः वादित्रनृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् ॥ ३ ॥ तत्र मृत्सि - कतां श्लक्ष्णां गृहीत्वा पुनरागतः । मृन्मयेष्वथ वा वैणवेषु पात्रेषु पूरयेत् । अनेकवीजसंयुक्तं तोयपुष्पोपशोभितम् ॥ ४ ॥
इत्यङ्करार्पणम् ।
१. व. 'त्राच्युते' |
Aho! Shrutgyanam