________________
११६
श्रीशिवराजविनिर्मितोशब्देन भूमौ तमुपवेशयेत् ॥ ४ ॥ तत्र मन्त्रः-ईनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥ ५ ॥
इति भूभ्युपवेशनम् ।
अथ जीविकापरीक्षणम्। मुहूर्तचिन्तामणौ-तस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीयम् । स्वर्ण रौप्यं यच्च गृह्णाति वालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा ॥ १॥
अथान्नप्राशनम् । नारद:--पष्ठे मास्यष्टमे वाऽपि पुंसां स्त्रीणां तु पञ्चमे । सप्तमे मासि का कार्य नवान्नप्राशनं शुभम् ॥१॥रिक्तादिनत्रयं नन्दा द्वादशीपष्टमीममाम् । त्यक्त्वाऽन्यतिथयः श्रेष्ठाः प्राशने शुभवासरे ॥२॥ विधिरत्ने-बालानभोजनविधी गुरुशक्रमौढ्यं मासप्रयुक्तमशुभं त्वधिमासदोषः । नास्त्येव सावनविधाविह मासि षष्ठे युग्मे च मासि परतः शुभचन्द्रपक्षे ॥ ३॥ नारदः-चरस्थिरमृदुक्षिप्रनक्षत्रेषु न नैधने । दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ ४॥ ज्योतिर्विवरणे-जन्मः श्रीक्षयं विद्यात्कमर्स चापि सौख्यकृत् । आधानः च बालानां भोजनं रोगनाशनम् ॥ ५॥ विधिरत्ने-अन्नप्राशनकार्ये तु जन्मभं मृत्युदं भवेत् । शुभं कर्मक्षमाधाने विवाहे चान्नभोजने ॥ ६॥ वसिष्ठः-चौलानभक्तो व्रतबन्धने च राज्ञोऽभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहसीमन्तयात्रादिष मङ्गलेषु ॥ ७ ॥ वृद्धनारदः-बुधशुक्रगुरूणां तु वारा बालानभोजने । चन्द्रवारं प्रशंसन्ति कृष्णे चान्त्यत्रिक विना ॥ ८॥ मिष्टान्नमरजीवनिशाकराभ्यां शुक्रेण वाग्मी रविणा दरिद्री । कुजेन रोगी शशिजेन भोगी क्षीणायुरादित्यसुतेऽति कुर्यात् ॥ ९॥ अकोङ्गारकमन्दानां वाराश्चापि शुभप्रदाः । यदा वाराधिपस्तिठेत्स्वोचमित्रगृहे तदा ॥ १० ॥ गुरुणा बलिना वाऽपि वीक्षितश्च बलान्वितः। जीवसौम्यसितानां तु द्रेष्काणदिवसांशकाः ॥ ११ ॥ बालानप्राशने शस्ता न चन्द्राकांकजासृजाम् ॥ १२ ॥ मदनमहार्णवे-गोश्चकुन्भास्तुला कन्या सिंहकर्किमृगा यमः । एताश्च राशयः शस्ता न मेषझपवृश्चिकाः ॥ १३ ॥ नारदः- पूर्वाह्ने सौम्यखेटेन संयुक्त वीक्षितेऽथवा । त्रिषष्ठलाभगैः क्रूरैः केन्द्रधीधर्मगैः परः ॥१४॥ अन्त्यारिनिधनस्थन चन्द्रेण प्राशनं शुभम् । अन्नप्राशनं लग्नस्थे क्षीणेन्दौ वा स्वनीचगे। नित्ये भोक्तुश्च दारिद्यं रिष्फषष्ठाष्टगेऽपि वा ॥१५॥ श्रीपतिः
१ ख. य. गोश्च कु.
Aho! Shrutgyanam