________________
ज्योतिर्निबन्धः ।
११५
दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः ॥ २० ॥ शङ्खः - अङ्गुष्ठमात्र सुषिरौ कर्णौ न भवतो यदि । तस्मै श्राद्धं न दातव्यं यदि चेदासुरं व्रजेत् ॥ २१ ॥ इति कर्णवेधविधिः ।
अथ निष्क्रमणम् ।
बृहस्पतिः - अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः । अकृतायां क्रियायां स्यादायुःश्रीनाशनं शिशोः । कृते संपद्विवृद्धिः स्यादायुर्वर्धनमेव च ॥ १ ॥ यमः तृतीये मासि कर्तव्यमहः सूर्यस्य दर्शनम् । चतुर्थे मासि कर्तव्यमनेश्चन्द्रस्य दर्शनम् । उपनिष्क्रमणं कुर्याच्चतुर्थे मासि सावने ॥ २ ॥ संग्रहे - चत्वार्यर्यम्णविश्वक्षत्तिस्रोऽहिर्बुध्न्यधाद्विदुः । मैत्रमादित्यपुष्यौ च रोहिणी च शुभावहाः || ३ || पूर्वपादाः शुभाः प्रोक्ताः कृष्णे चान्त्यत्रिकं विना । रिक्ताषष्ट्यटमी दर्शद्वादशीय विवर्जयेत् ॥ ४ ॥ वयस्त्विशुभयोगाः स्युर्विष्टिश्च शकुनादि च । वृषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च ॥ ५ ॥ सतां तु वारवर्गाच शुभदास्तूदयास्तथा । चान्द्रं सर्व विवर्ज्यं स्यात्सर्वेऽशस्ता विनाशदाः ॥ ६ ॥ केन्द्रत्रिकोणगाः सौम्याः पापाः षष्टास्त्रिलाभगाः । उपनिष्क्रमणे शस्ताः शिशोरायुष्प्रवर्धनाः ।। ७ ।। कारिकायां चतुर्थ मासि पुण्य शुक्ले निष्क्रमणं भवेत् । स्नातं स्वलङ्कृतं चाभिहृतं स्वस्त्ययनं शिशुम् ॥ ८ ॥ आदाय गेहान्निष्क्रम्य गच्छेयुर्देवतालयम् । अभ्यर्च्य देवतां सम्यगाशिषो वाचयेदथ || ९ || दत्त्वा प्रदक्षिणं गेहमानयन्ति ततः स्वकम् । मातृस्वसृगृहं गत्वा मातुलादेर्गृहं नयेत् ॥ १० ॥ तदाशीर्वचनायैः स्याद्दीर्घायुरभिनन्दितः । जयन्तस्य मतेनायं लिखितः शिशुनिष्क्रमः ॥ ११ ॥
इति निष्क्रमणम् ।
अथ भूम्युपवेशनम् ।
पद्मपुराणे--पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वग्रहाः शस्ता भौमोऽप्यत्र विशेषतः ॥ १ ॥ तिथिं विवर्जयेद्रिक्तां शस्तान्याशृणु भामिनि । उत्तरात्रितयं सौम्यं पुष्यर्क्ष शक्रदैवतम् || २ || प्राजापत्यं च हस्तश्च शस्तमाश्विनमित्रभम् । वराहं पूजयेद्देवं पृथिवीं च तथा द्विजः ॥ ३ ॥ पूजनं पूर्ववत्कृत्वा गुरुदेवद्विजन्मनाम् | भूभागमुपलिप्याथ तत्र कृत्वा तु मण्डलम् । शङ्खपुण्याह
I
Aho! Shrutgyanam