________________
११४
श्रीशिवराजविनिर्मितो
अथ कर्णवेधविधिः। गर्गः-* मासे षष्ठे सप्तमे वाऽष्टमेऽपि द्वादशेऽपि वा । कर्णवेध प्रशंसन्ति पुष्ट्यायुःश्रीविवृद्धये ॥ १॥ बृहस्पतिः-जन्मतो दशमे वाऽह्नि द्वादशे वाऽथ पोडशे । सप्तमे मासि वा कुर्यादष्टमे मासि वा पुनः ॥ २॥ गर्ग:-कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा । कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने ॥३॥ अगस्त्यः-द्वयोश्च संध्ययोलग्ने न कुर्यात्कर्णवेधनम् । रात्रावपि तथा लग्ने नक्षतिथिसंधिषु । कर्णवेधं न कुर्वीत कुयोञ्चेच्छेदनं भवेत् ॥ ४ ॥ नृसिंहः-- एकादश्यष्टमीपर्वरिक्ता वाः शुभावहाः । शिष्टाश्च तिथयः सर्वाः कृष्णे चान्त्यत्रिक विना ॥५॥ शकुन्यादीनि विष्टिं च विशेषेण विवजयेत् । शुभयोगेषु सर्वेषु कर्णवेधः शुभावहः ॥ ६॥ कर्णद्वयादितिक्षिप्रमृदुभिस्त्र्यायगैः शुभैः ।गुरौ लग्नेऽथ केऽप्याहुरुत्तरासु श्रुतिव्यधम् ॥७॥ वेध्यौ कर्णावदन्तस्य विषमेऽब्देऽपि वा शिशोः । शुक्लपक्षे शुभे वारे चत्रे पौषोर्जफाल्गुने ॥ ८ ॥ बृहन्नारद:-वृषभे मिथुने मीने कुलीरे कन्यकासु च । तुलाचापे च कुर्वीत कर्णवेधं शुभर्धये ॥९॥ मेषश्च मकरश्चैव मध्यमौ गुरुचोदितौ । सिंहवृश्चिककुम्भाश्च ह्यधमत्वाद्विवर्जिताः ॥ १० ॥ बृहस्पतिः-मन्दाराकौशवाराः स्युर्वयोः कर्णस्य वेबने । गुरुशुक्रेन्दुजेन्दूनां पूज्या वारांशकोदयाः ॥ ११॥ वागीशशुक्रेन्दुजवासरेषु शस्तः शिशूनामपि कर्णवेधः । वदन्ति तज्ज्ञाः सरवीन्दुभौममन्दे कृते त्रुध्यति कर्णयुग्मम् ॥ १२ ॥ रन्ध्रारिव्ययगो नेष्टो गुरुः शेषेषु शोभनः । चतुरस्रगतः सौम्यो नेष्टः शेषेषु शोभनः ॥ १३ ॥ सप्ताष्टमगतः शुक्रो न शुभोऽन्यत्र शोभनः । चन्द्रो द्वित्रिसुतस्त्रीषु धर्मकर्मगतः शुभः ॥ १४ ॥ त्रिषडायगताः पापाः शुभाः कर्णस्य वेधने । अष्टमस्थानगाः सर्वे नेष्टाः कर्णस्य वेधने । कर्णवेधे त्रिलाभस्थी क्रूरौ नेष्टौ शुभाशुभौ ॥ १५ ॥ संग्रहे--शिशोरजातदन्तस्य मातुरुत्सङ्गसर्पिणः । सूचिको वेधयेत्को सूच्या द्विगुणसूत्रया ॥ १६ ॥ शातकुम्भमयी सूची वेधने तु शुभप्रदा । राजती वाऽऽयसी वाऽपि यथाविभवतः शुभा ॥ १७ ॥ सुभूमौ प्राङ्गणे रम्ये शुचौ देशेऽम्बरे रवौ । संनिधौ वेधयेत्कर्णी स्त्रीपुंसोर्वामदक्षिणी ॥ १८॥ शुक्लसूत्रसमायुक्तताम्रसूच्याऽथ वेधयेत् । वेधात्तृतीये नक्षत्रे क्षालयेदुष्णवारिणा ॥ १९ ॥ देवल:-कर्णरन्ध्र रविच्छाया न विशेदग्रजन्मनः । तं
* मासे षष्ठे सप्तमे वाऽटमे वा वेध्यौ कौँ द्वादशे षोडशे वा । मध्ये नाह्नः पूर्वभागे न रात्रौ नक्षत्रे [ च ] दे तिथी वर्जनीये !! घपुस्तके ।
१ क.
पुण्यो।
Aho! Shrutgyanam