________________
११२
श्री शिवराजविनिर्मितो --
वदन्त्यन्ये मनीषिणः ||२|| बृहस्पतिः - द्वादशे दिवसे वाऽपि जन्मतो दिवसे शुभे । पोडशे विंशतौ चैव द्वाविंशे वर्णतः क्रमात् ॥ ३ ॥ प्राप्तकालेऽपि विशेषमाह गर्गः - व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि । श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः || ४ || अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत् ॥ ५ ॥ अत्राहनीति दिवसविधाने नामकर्माणि गुरुशुक्रयोर्मूढता नास्ति । बृहस्पतिःयस्यां क्रियायां सर्वोक्तः कालो मासैर्दिनैरपि । तस्यां न दोषो मूढत्वं वक्रं वा ( मौढयं वा वक्रत्वं ) जीवशुक्रयोः ॥ ६ ॥ पूर्वाह्नः श्रेष्ठ इत्युक्तो मध्याह्नो मध्यमः स्मृतः । अपराह्णं च रात्रिं च वर्जयेन्नामकर्मणि ॥ ७ ॥ नारदः - देशकालोपघाताद्यैः कालातिक्रमणं यदि । अनस्तगे भृगावीज्ये तत्कार्य चोत्तरायणे ॥ ८ ॥ चरस्थिरमृदुक्षिमनक्षत्रे शुभवासरे । चन्द्रताराबलोपेते दिवसेऽपि शिशोः पितुः || ९ || नृसिंहः – सायाह्ने दुष्टयोगे च शनिभूमिजवारयोः । रिक्ता पर्वाटमी विष्टिः किंस्तुघ्नं च विशेषतः ॥ १० ॥ एतैर्दोषैर्युते काले रात्रावपि न कारयेत् । छिद्रां पूर्णिमां नवमीं हित्वा शेषाः शुभावहाः ॥ ११ ॥ शकुन्यादीनि विष्टिं च नामकर्मणि वर्जयेत् । शुभनक्षत्रयोगेषु शुभेषु शुभमीरितम् ॥ १२ ॥ बृहस्पतिः - शुभवारे च षड्वर्गे शुभानां नामसंपदे । राशयश्च स्थिराः श्रेष्ठा द्विस्वभावाः शुभैर्युताः || १३ || नृसिंहः - लग्नाद्वययाष्टमे सर्वे न शुभा नामकर्मणि । केन्द्रत्रिकोणगाः सौम्या व्यये सर्वे त्वशोभनाः ॥ १४ ॥ शुभलग्ने शुभांशे च नैधने शुद्धिसंयुते । लग्ने त्वनैधने सौम्यैः संयुते वा निरीक्षिते ॥ १५ ॥ संग्रहकारः – देवालयगजाश्वानां वृक्षाणां वापीकूपयोः । सर्वोपकरणानां च चिह्नानां योषितां नृणाम् ॥ १६ ॥ काव्यादीनां कवीनां च पश्वादीनां विशेषतः । राजप्रसादसंज्ञानां नामकर्म विशिष्यते ||१७|| गर्गः - मासनाम गुरोर्नाम दद्याद्वालस्य वै पिता । कृष्णोऽनन्तो ऽच्युतश्चक्री बैकुण्ठोऽथ जनार्दनः || १८ || उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः । योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात् ॥ १९ ॥ इति नामकर्म ।
अथ खट्वारोहविधिः ।
बृहस्पतिः -- खट्टारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा । पोडशे दिवसे वापि द्वाविंशे दिवसेऽपि वा || १ || भविष्ये - अभीष्टपुण्यदिवसे चन्द्रताराबलान्विते | मृदुधुवक्षिप्रभे तु माता वा कुलयोषितः || २ || योगशायिहरिं स्मृत्वा प्राक्शीर्ष
१ क. "शेऽन्त्य' ।
Aho! Shrutgyanam