SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १११ ज्योतिर्निबन्धः। लग्नादष्टमराशीशः केन्द्रगः शुभवी क्षितः । यद्यदष्टमभस्योक्तं दोषमाशु व्यपोहति ॥ १२ ॥ वसिष्ठः---मासे मासे मासपादिग्रहाणां शान्ति कुर्याच्छान्तिवाक्यैर्जपैश्च । होमर्दानैः सज्जनानां च वाक्यैर्गर्भ सम्यग्रक्षयेत्पुत्रकामी ॥१३॥ दीपिकायां ---चतुर्थाधष्टपर्यन्तं मासि पुनामभे सकृत् । सीमन्तोन्नयनं स्त्रीणां गर्भस्य प्रतिगर्भकम् ॥ १४ ॥ हारीत:--सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजैः स्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥ १५ ॥ इति सीमन्तोन्नयनम् । अथ जातकर्म । तस्मिञ्जन्ममुहूर्तेऽपि सूतकान्तेऽथवा शिशोः । जातकर्म च कर्तव्यं पितृपूजनपूर्वकम् ॥१॥ वसिष्ठः-संतमे देवान्सपितृद्विजांश्च सुवर्णगोभूतिलधान्यवस्त्रैः। गुडाज्यरोप्यैर्लवणैश्च होमै रक्षोन्नमन्त्रैः सह जातकर्म ॥२॥ अतीतकार्याण्यखिलानि तानि कार्याणि सौम्यायनगे दिनेशे । सिते गुरौ वाऽप्यथ दृश्यमाने तदुक्तपञ्चाङ्गदिनेऽप्यखण्डे ॥३॥ क्षिप्रैश्चरैध्रुवैर्मिौदिशे प्रथमेऽह्नि वा । केन्द्र गुरौ भृगौ कार्य जातकर्म सनातनम् ॥ ४ ॥ वसिष्ठः-जातमात्रकुमारस्य मुखमस्यावलोकयेत् । पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनात् ॥ ५॥ जाते पुत्रे पितुः स्नानं सचैलं च विधीयते ॥६॥ तच्च शीतोदकेन कार्यम् । जाबालि:कुर्यान्नैमित्तिकं स्नानं शीताद्भिः काम्यमेव च ॥७॥ एतद्रात्रावपि कार्यम् । वसिष्ठः-पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः । राहोश्च दर्शने स्नानं प्रशस्तं नान्यथा निशि ॥ ८॥ सूतके च समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यति ॥९॥ वसिष्ठः-श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत् । उत्तराभिमुखो भूत्वा नद्यां वा देवखातके ॥ १० ॥ रात्रावुदकादिगमनाशक्तौ विशेषमाह सांख्यायन:-दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् । रात्रिस्नाने तु संप्राप्ते स्नायादनलसंनिधौ ॥ ११ ॥ इति जातकर्म । अथ नामकर्म । नारदः-सूतकान्ते नामकर्म विधेयं स्वकुलोचितम् । नाम पूर्व प्रशस्तं स्यान्मङ्गलैः सुसमाक्षरैः ॥१॥ व्यासः-नामधेयं दशम्यां तु केचिदिच्छन्ति सूरयः । द्वादश्यामाहुरन्ये तु मासे पूर्णे तथा परे ॥ २ ॥ अष्टादशेऽहनि तथा Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy