________________
ज्योतिर्निबन्धः ।
१०९
क्षेतिथिवारेषु यस्याः पुष्पं प्रदृश्यते । तत्र शान्ति प्रकुर्वीत घृतदूर्वा तिलाक्षतैः ॥ १३ ॥ प्रत्येकमष्टशतं [तु] गायत्र्या जुहुयात्ततः । स्वर्णगोभूतिलान्दद्यासर्वदोषापनुत्तये । भर्ता तत्राभिगमनं वर्जयेच्छुभदर्शनात् ॥ १४ ॥ इति रजस्वलाशान्तिः ।
अथ गर्भाधानम् ।
नारद:
-- रजोदर्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम् । ततः शुद्धाः क्रियास्वेताः सर्ववर्णेष्वयं विधिः ।। १ ।। वसिष्ठः - पौष्णद्वये दुष्टभसापपैयशक्रद्वये नैधनजन्मभेषु । उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने || २ || उपप्लवे वैधृतिपातयोथ विष्टयां दिवा पारिघपूर्वभागे । संध्यासु सर्वास्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् || ३ || दिनेषु युग्मेषु च वक्ष्यमाणयोगैः सुतार्थी स्वसतीमुपेयात् । दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा च गण्डांस्तिथिलग्नभागान् || ४ || ओजर्क्षाशे लग्नगे वीर्ययुक्ते जीवेन्द्रकै राजराश्यंशसंस्थैः । पुंजन्म स्याद्वयत्यये कन्यका स्यान्मित्रैः षण्ढो द्वयङ्ग- गैर्द्वित्रिजन्म || ५ || ओजांशकक्षद्विपमसंस्थः पुंजन्मकारी रविसूनुरेकः । विचार्य कार्यं पुरुषो ग्रहाणां वाच्योऽथ पुत्रस्त्वथ कन्यका वा || ६ || चन्द्रार्कशुक्रक्षितिजैः स्ववर्गगैर्बृहस्पतौ धर्मविलग्नपुत्रगे । योगेष्वपत्यं भवतीति निश्चयादमी च योगा विफला विजीविनाम् ॥ ७ ॥
इति गर्भाधानम् ।
अथ पुंसवनम् ।
नारद::- प्रसिद्धविषये गर्भे तृतीये वाऽथ मासि च । कुर्यात्पुंसवनं कर्म सीमन्तं च यथा तथा ॥ १ ॥ जातूकर्ण्य :- द्वितीये वा तृतीये वा मासि पुंसवनं भवेत् । व्यक्ते गर्भे भवेत्कार्य सीमन्तेन सहाथवा || २ || मासप्राधान्येन विहितत्वात्सु - गुरुशुक्रमाँढ्ये मलमासेऽपि कर्तव्यम् । तदाह बृहस्पतिः -- मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः । न दोषकृत्तदा मासो लक्षणैर्बलवानिति ॥ ३ ॥ यमः --गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके । सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥ ४ ॥ वराहः --- -- हस्तो मूल: श्रवणः पुनर्वसुर्मृगशिरस्तथा पुष्यः । पुंसंज्ञ
१ ख. च. 'त्र्यविष्णु ं ॥ २ क. 'नेषुयु' । ३ क. विवीजिनाम् ।
Aho! Shrutgyanam