________________
ज्योतिर्निबन्धः।
१०७ मेष्वन्येष्वेव दीना पतिविरहवती सर्वसौभाग्यहीना ॥ ७ ॥ आद्यौं दुर्भगा नारी विष्कम्भे चेद्रजस्वलां । बन्ध्या चैवातिगण्डे च शूले शूलवती भवेत् ॥ ८ ॥ गण्डे तु पुंश्चली नारी व्याघाते चाऽऽत्मघातिनी । वजे च स्वैरिणी प्रोक्ता पाते. च पतिघातिनी ॥ ९ ॥ परिघे मृतवन्ध्या च वैधृतौ पतिमारिणी । शेषाः शुभावहा. योगा यथानामफलप्रदाः ॥ १० ॥ पुत्रवती शुभं प्राप्ता पूर्वाह्न तु रजस्वला. । मध्याह्न तु शुभप्राप्तिः स्वैरिणी चापराह्नके ॥ ११ ॥ संध्ययोरुभयोर्वेश्या निशायां विधवा तथा । पूर्वरात्रौ च वन्ध्या स्यादुर्भगा. सर्वसंधिषु ॥ १२ ॥ बवे पुष्पवती नारी वन्ध्या वा विधवा भवेत् । वालवे पुत्रिणी नारी कौलवे प्रमदा भवेत् ॥ १३ ॥ तैतिले संमतवती गरे नारी विनश्यति । नष्टप्रजा वणिक्संज्ञे विष्टयां वन्ध्या धनोज्झिता ॥ १४ ॥ शकुनौ च चतुष्पादे नारी वैधव्यमाप्नुयात् । नागे न रमते. नारी किंस्तुघ्ने विधवा. भवेत् ॥ १५॥ प्रथम? मधौ नारी विधवा भवति ध्रुवम् । वैशाखे 'धनपुत्राढ्या ज्येष्ठे रोगान्विता भवेत् ॥१६॥आषाढे च मृतापत्या श्रावणे च धनान्विता। भाद्रे तु दुर्भगा नारी आश्विने च तपस्विनी ॥ १७॥ ऊर्जेऽप्यायुष्मती नारी मार्गशीर्षे बहप्रजा। पुष्ये तु पुंश्चली नारी माघेः पुत्रसुतान्विता ॥ १८ ॥ फाल्गुने श्रीमती साध्वी क्रमान्मासफलं स्मृतम् । आत्मन्नी भ्रूणहा मेष वृषे पुत्रवती भवेत् । द्वन्द्वे कन्याप्रसूरी मृतापत्या च कर्किणि ॥ १९ ॥ सिंहे वैधव्यमायाति कन्यायां स्त्रीप्रसूर्भवेत् । तुलायां बहुपुत्राच्या दुष्टकर्मरताऽलिनि ॥ २०॥ चापे पुत्रधनान्या स्यान्मकरे सुखिनी भवेत् । सकृत्प्रजावती कुम्भे मीने चाल्पप्रजा भवेत् ॥ २१ ॥ सुभगा श्वेतवस्त्रा च रोगिणी रक्तवाससा । नीलाम्बरधरां नारी विधवा प्रथमातवे ॥ २२ ॥ भोगिनी पीतवस्त्रा च दृढवस्त्रा पतिव्रता । दुर्भगा शीर्णवत्रा च सुभगा चारुवत्रिणी ॥ २३ ॥ देवस्थाने पितृस्थाने निन्द्यस्थानेऽन्यवेश्मनि । पुष्पवत्याः फलं न स्यान्मार्गे चाण्डालवेश्मनि॥ २४ ॥ प्रथमतौं फलं स्त्रीणामुच्यते रजसा तु तत् । सुभगा पुत्रसंयुक्ता शुक्लवर्णे सदातवे ॥२५॥ शशशोणितसंकाशे यद्वा रक्तकसंनिभे । पुत्रकन्याप्रसूतिः स्यानीले तु स्यान्मृतप्रजा ॥ २६ ॥ कबुरे म्रियते सा च पिङ्गले च मृतप्रजा । कृष्णे तु विधवा नारी रजस्येवं विनिर्दिशेत ॥ २७ ॥ शोणिते विन्दुमात्रे तु स्वैरिणी चाल्पशोणिता । वरा मधुसवा स्यात्तु दुर्भगा बहुशोणिता ॥ २८ ॥ रक्ते रक्तो भवेत्पुत्रः कृष्णे च बहुपुत्रिका । पिच्छिले च. भवेद्वन्ध्या काकवन्ध्या च
Aho! Shrutgyanam