________________
श्रीशिवराजविनिर्मिती॥ ७ ॥ लोकविद्विष्टमस्वयं धर्ममन्याचरेन तु । शिष्टाचारविरुद्धत्त्वादातिथ्ये गोवधो यथा ॥८॥
इति शास्त्रार्थशिष्टाचारमामाण्यविचारः। .
अथ प्रथमार्तवप्रकरणम् । नारद:-अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपत्स्वपि । परिघस्य तु पूर्वार्धे व्यतीपाते च वैधृतौ ॥ १ ॥ संध्यासूपप्लवे विष्टयामशुभं प्रथमार्तवम् । एकार्गले मृतिं विद्यात्संध्याकाले तु पुंश्चली ॥२॥ आद्यौँ तुभगा नारी मतिपत्स रजस्वला । द्वितीया भाग्यजननी तृतीयायां सुतान्विता ॥ ३ ॥ चतुर्थ्यां विधवा नारी पञ्चम्यां धनदायिनी । षष्ठयां च क्लेशभाक् चैव सप्तम्यां धनवधिनी ॥ ४ ॥ अष्टम्यां राक्षसी नारी नवम्यां पापवर्धिनी । दशम्यां प्रीतिकरी स्यादेकादश्यां सुतान्विता ॥ ५॥ द्वादश्यां दुर्भगा नारी त्रयोदश्यों हिरण्यदा । चतुदश्यां पुंश्चली स्यात्पौर्णमास्यां सुपुत्रिका ॥ ६ ॥ यदि भद्रा न जायेत दर्शे स्याचौरिका ध्रुवम् । आदित्ये विधवा नारी सोमे चैव मृतप्रजा ॥७॥ अङ्गारे चाऽऽत्महानिश्च बुधे कन्यां प्रसयते । पुत्रिणी गुरुवारे च कन्यों शुक्रे प्रसूयते । शनौ तु पुंश्चली नारी प्रथमती विदुर्बुधाः ॥ ८ ॥ त्रयस्त्रीणि त्रिकं त्रीणि पश्चकं सप्तकं त्रिकम् । उत्तराषाढामारभ्य प्रथमं त्वृतुलक्षणम् ॥ ९॥.
.
अथ पृथकूफलानि । साहिता धनपुत्राभ्यामश्विन्यां चेद्रजस्वला । दोषयुक्ता भरण्यां तु कृत्ति' कायां सुपुत्रिणी ॥ १ ॥ रोहिण्यां धनसंयुक्ता मृगे स्यात्सुतशालिनी ।
आर्द्रायां भर्तृनिरता निर्वैरा च भवेत्सती ॥ २ ॥ पतिव्रता पुनर्वसौ पुष्ये च व्यालभद्वये । पूर्वाद्वये च युवती मारिका च करद्वये ॥ ३ ॥ स्वातीद्वये धनवती विधवा स्यात्परद्वये । मूलद्वये नित्ययुक्ता सुभगा स्यात्परद्वये ॥४॥ धनिष्ठायां स्वैरिणी च सती शतभिषग्व्ये । आहिर्बुध्न्यद्वये नारी सुभगा भर्तृतत्परा ॥ ५॥ पूर्वाह्न चाशुभं स्यादशममपरतो मध्यमं मध्यभागे रात्रौ चैव द्विषट्के शुभमिति कथयन्त्युत्तराषाढभादौ । सप्तस्वार्द्रादिषु स्यादशुभमिति वदन्त्येव हस्तादिकेषु मैत्रादी भर्तृहीना प्रथमरजसि यद्भावि तत्सर्वमुक्तम् ॥ ६ ॥ रोहिण्याग्निमित्रामरपतिदिनकृत्सौम्यभाग्याहिर्बुध्न्यपौष्ठाद्याप्याश्रविष्ठार्यमनिऋतिमघावारुणेष्वङ्गनायाः। माङ्गल्यं सर्वसौख्यं भवति नवरजोदर्शने त्वन्यथात्वं
Aho! Shrutgyanam