________________
ज्योतिर्निबन्धः ।
१०३
किं तेनापि सुवर्णेन कर्णधातं करोति यत् । तथा किं तेन शास्त्रेण यन्न प्रत्यक्षतः स्फुटम् ॥ ६ ॥
इति सिद्धान्तमीमांसाध्यायः ।
अथ संदेहे विचारः ।
1
संहिताप्रदीपे - एकार्थरूढानि वचांसि यानि मिथो विरुद्धार्थपराणि सन्ति । न तानि मिथ्या मुनिभाषितत्वाद्विद्वान्विदध्याद्विषयव्यवस्थाम् ॥ १ ॥ ज्योति त्रिवरणे—स्थविरत्वे च बालत्वे शुक्रगुवर्न सान्यता | पक्षकालांशदिक्सप्तपञ्चत्रिदिवसैर्मता || २ || सप्ताहं त्र्यहमेकाहं वर्ज्य ग्रहणतः शुभे । गण्डान्तं पादवस्वधिद्विनाडिकमिति स्मृतम् || ३ || पाते त्र्यहमथैकाहं वर्जयेत्स्थितिनाडिकाः । श्राद्धे त्रिदिनमेाहं निरंशेऽर्केऽष्ट नाडिकाः || ४ || जन्ममासि तिथौ भे च विपरीतदलादिकम् । कृष्णपक्षे दशाहं च पक्षार्थी पञ्चकं द्वयहम् ॥ ५ ॥ केचि - द्वदन्ति जन्म व्रतोद्वाहादिके शुभम् । अशुभं केचिदाचार्याः प्राहुश्चन्द्रमसं तथा ||६|| कालहोरा त्रिधा प्रोक्ता लग्नहोरा द्विधा तथा । त्रिप्रकारस्तु द्रेष्काणो द्विभेदस्तु नवांशकः ॥ ७ ॥ द्विविधः कुलिकः प्रोक्तो: वामवेधस्तथैव च । एते चान्ये विकल्पाः स्युः कीर्तिता मुनिसत्तमैः || ८ || तत्संदेहनिरासार्थं व्यवस्था क्रियतेऽधुना । यतो वाक्यानि सर्वाणि प्रमाणान्येव नो मृषा ॥ ९ ॥ ज्योतिर्विवरणे - दीर्घव्यापी विवाहादौ योज्यो मध्यो गमादिषु । आशुकार्ये पराधीने लघुपक्षोऽपि शोभनः ॥ १० ॥ संकीर्णत्वेऽपि कालस्य लग्ने ग्रहबलान्विते । चित्तोसाहे नृपाज्ञायां जघन्योऽपि शुभायते ॥ ११ ॥ तिथ्यंशं वा नृपांश वा कुलिकं सर्वथा त्यजेत् । श्राद्धे त्र्यहं प्रयाणादावेकाहं करपीडने ॥ १२ ॥ त्र्यहं पाते विवाहादौ यात्रादौ तद्दिनं त्यजेत् । अन्येषु स्वल्पकार्येषु विवर्ज्यास्तिथिनाडिका : ॥ १३ ॥ समस्तः कृष्णपक्षस्तु त्याज्यो मौञ्जीनिबन्धने । दलं जन्मफलादेशे 'विवाहादौ च पञ्चकम् || १४ || अनन्यगतिकत्वे च सर्वकार्येऽपि च द्वयहम् । संभवे सकलं त्याज्यं लघुपक्षमसंभवे ॥ १५ ॥ जातके कालहोरा च ग्राह्या तन्वर्कसंभवा । अन्येषु सर्वकार्येषु तिस्रो ग्राह्या यथासुखम् ॥१६॥ गर्गः - समस्तगुणदोषाणां विकल्पा ये प्रकीर्तिताः । प्रमाणमेव ते सर्वे नोपेक्ष्या हेतुभि - बुधैः ॥ १७ ॥ विकल्पोक्तगुणो ग्राह्यो दोषस्त्याज्यः प्रयत्नतः । युगपद्गुणदोषौ चेत्तदा मिश्रफलं भवेत् || १८ || ज्योतिर्विवरणे - दीर्घव्यापिनि काले तु स्वल्प
--
१. द्वानि पदानि स
Aho! Shrutgyanam