________________
ज्योतिर्निबन्धः ।
९५
चतुरं वादिपुष्पाणि च धारणानि ॥ ३३ ॥ प्रवालमुक्तारजतं मणिस्तथा गोमेदकं नीलसुवर्णसीसम् | कांस्यं तथा पित्तलताम्रलोहं ववादिकानामिह भूषणानि ॥ ३४ ॥ आयुधं वाहनाहारौ यज्जातीयनरस्य यत् । विनाश जायते तस्य वस्त्रादीनां महता ॥ ३५ ॥ यदन्नं संक्रमे प्रोक्तं तदन्नैः प्रीणयेद्रविम् । आयुधं यच्च तद्राज्ञा पूजनीयं जयार्थिना ॥ ३६ ॥ अथ संक्रान्तिवाहनादिविचारः ।
*मुहूर्तचूडामणौ-बवे सिंहगा देवजातिर्निविष्टा भृशुण्ड्यायुधा शुभ्रवस्त्राऽनअक्ष्या । सुवाला च कस्तूरिकालिप्तभाला गले वर्यपुन्नागमालां दधाना ॥ १ ॥ बालवे भिन्दिपालायुधा कुङ्कुमालिप्तभाला निविष्ठा कुमारी तथा । जातीपुष्पं च पीतांशुकं विभ्रती पायसं चात्ति शार्दूलका भौतिका ॥ २ ॥ कौलवे कोलगा व्यालजातिर्हरिद्वर्णवासा विकेशा सुभेक्षाशिनी । चन्दनालिप्तभालाऽसिहस्तोर्ध्वगा बाकुलां पुष्पमालां करे विभ्रती ॥ ३ ॥ तैतिले पक्षिजातिः खरस्था भवेत्केतकीपुष्पमाला च दण्डायुधा । मृत्तिकालिप्तभाला च पीताम्बराऽपूपभक्ष्या च सुप्ता वयोमध्यमा ॥ ४ ॥ गरे निविष्टा सुधनुर्धरित्री प्रौढा पशुर्वारणवाहना च । सुरक्तवस्त्राऽति पयो विरोचनाश्चिता युता विल्वकपुष्पमालया || ५ || सतोमरा माहिषगा प्रगल्भा श्यामाम्बरा स्याद्वणिजे निविष्टा । दधिप्रिया -यावलिप्तभाला मृगी घृताकमलपुष्पमाला || ६ || विष्टयां वृद्धा विप्रजातिनिविष्टा वाजिस्था स्यादोतुधर्माव्यभाला। दूर्वामालाच्या विचित्रान्नभक्ष्या हस्ते कुन्ताख्यायुधा कृष्णवस्त्रा ॥ ७ ॥ स्यात्क्षत्रिया कुकुरगाऽतिवृद्धा पाशायुधा रात्रिविलिप्तभाला । विचित्रवस्त्रा शकुनौ सपद्मा चोर्ध्वस्थिता सद्गुडराशिभक्ष्या ॥ ८ ॥ चतुष्पदे मेषगताऽतिवन्ध्या सकम्बला कज्जललिप्तभाला । वैश्या च सुप्ता मधु भक्षमाणाऽङ्कुशायुधा मल्लिकया समेता || ९ || अस्त्रं दधाना वृष'वाहना च सुप्ता सुपुत्रा सितवस्त्रयुक्ता । सपाटला शूद्रभवाऽऽज्यभक्ष्या विलिप्तभालाऽगरुणा हि नागे ॥ १० ॥ वाणायुधा कुक्कुटगोर्ध्वगा सा कृष्णाम्बरा संकरजेन्दुलिप्ता । प्रव्रज्ययाऽऽट्या जपया समेता किंस्तुनके चाति सुशर्करां च ॥ ११ ॥ तिथ्यर्धजानि संक्रान्तिवाहनानि यथाक्रमात् । भयो निवाहनं बड़वाह विषये खशे ॥ १२ ॥
अथ पुण्यकालः ।
संक्रान्तिसमयः सूक्ष्मो दुर्लक्ष्यः पिक्षिणैः । तस्य योगाद्धश्रोत्रंश* इतो बाद लोकाः करान्स ।
Aho! Shrutgyanam