________________
९६
श्री शिवराजविनिर्मितो
नाड्यस्तु कीर्तिताः ॥ १ ॥ अर्वाक्षोडश नाड्यस्तु परतचैव षोडश । पुण्यकालोऽर्कसंक्रान्तेः स्नानदानादिकर्मसु ॥ २ ॥ त्रिंशत्कर्कटसंक्रान्तौ पूर्वतः पुण्यनाडिका: । मकरे तूत्तराः पुण्याचत्वारिंशच्च नाडिकाः || ३ || आसन्नं संक्रमे पुण्यं दिनार्थे स्नानदानयोः । नाड्यः संनिहितास्तत्र तास्ताः पुण्यतमाः स्मृताः ॥ ४ ॥ संपूर्णे चार्धरात्रे चेद्यदि संक्रमते रविः । तदा दिनद्वयं पुण्यं मुक्त्वा कर्कट ।। ५ ।। स्थिरे विष्णुपदं ककिंदक्षिणायनमादितः । मृगे सौम्यायनं यङ्गे षडशीतिमुखं पुरः || ६ || घटेऽजे विषुवं मध्ये पुण्यदानाद्यनन्तकम् । प्रागर्धरात्रात्पूर्वेद्युः पुण्यं पश्चात्परं दिनम् ॥ ७ ॥ अहः संक्रमणे कृत्स्नमहः पुण्यं प्रकीर्तितम् । रात्रौ संक्रमणे भानोर्व्यवस्था सर्वसंक्रमे ॥८॥ सूर्यास्तमनसंध्यायां यदि सौम्यायनं भवेत् । तदहः पुण्यकालः स्यात्परतश्चेत्परेहान ॥ ९ सूर्यस्योदयसंध्यायां यदि याम्यायनं भवेत् । तदोदयादहः पुण्यं पूर्वतः पूर्वतो यदि ॥ १० ॥ यद्यर्धरात्र एव स्यात्संपूर्णः संक्रमो रवेः । तदा दिनद्वयं पुण्यं परतश्चेत्परेऽहनि ॥ ११॥ मनुस्मृतौ — ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु च । स्नानदानादिकं कार्य रात्रावपि न दुष्यति ॥ १२ ॥ ग्रहणेऽयनसंक्रान्तौ विवाहे पुत्रजन्मनि । काम्यत्रते च मरणे रात्रौ स्नानाद्यमुत्तमम् ॥१३॥ अर्धास्तमनात्संध्या स्याद्यटिकात्रय संमिता । तथैवार्धोदयात्प्रातर्घटिकात्रय संमिता ॥ १४ ॥ प्रागर्धरात्रात्पूर्वाहो विषुवद्विष्णुपादयोः । पडशीतिमुखे चैवं परतथेत्परेऽहनि । पश्चात्पराहः संक्रान्तिः षडशीतौ विपर्ययात् ॥ १५ ॥ कालविवेके— निशः प्राक्प्रहरात्पूर्वं यदि सौम्यायनं भवेत् । तदा तस्मिन्दिने पुण्यं परतश्चेत्परेऽहनि ॥ १६ ॥ यादृशेनेन्दुना भानोः संक्रान्तिस्तादृशं फलम् । नरः मानोति तद्राशौ शीतांशोः साध्वसाधु वा ॥ १७ ॥ रविसंक्रमणे पुण्ये यो न स्नातीह मानवः । सप्तजन्मान्तरं रोगी दुःखभानिर्धनो भवेत् ॥ १८ ॥ स्मृतिचन्द्रिकायां-संक्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः । तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम् ॥ १९ ॥ भारते - दत्तानि यानि दानानि हव्यकव्यानि संक्रमे । अपमिव समुद्रस्य तेषामन्तो न विद्यते ॥ २० ॥ आदित्यपुराणे - शतमिन्दुक्षये दानमुपरागे त्वनन्तकम् । षडशीत्यां सहस्रं तु विषुवत्यां तथैव च ॥२१॥ विषुवे शतसाहस्रं कोटिघ्नं दक्षिणायने । शतकोटिगुणं पुण्यं जायते तूत्तरायणे ॥ २२ ॥
* घ. पुस्तके नायं श्लोकः ।
१. दाना । २. विष्णुपयांत
Aho! Shrutgyanam